sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

5. Kañjikadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ andhakavindamhi,

buddhassādiccabandhuno;

Adāsiṁ kolasampākaṁ,

kañjikaṁ teladhūpitaṁ.

Pipphalyā lasuṇena ca,

missaṁ lāmañjakena ca;

Adāsiṁ ujubhūtasmiṁ,

vippasannena cetasā.

Yā mahesittaṁ kāreyya,

cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī,

bhattu cānomadassikā;

Ekassa kañjikadānassa,

kalaṁ nāgghati soḷasiṁ.

Sataṁ nikkhā sataṁ assā,

sataṁ assatarīrathā;

Sataṁ kaññāsahassāni,

āmuttamaṇikuṇḍalā;

Ekassa kañjikadānassa,

kalaṁ nāgghanti soḷasiṁ.

Sataṁ hemavatā nāgā,

īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā;

Ekassa kañjikadānassa,

kalaṁ nāgghanti soḷasiṁ.

Catunnamapi dīpānaṁ,

issaraṁ yodha kāraye;

Ekassa kañjikadānassa,

kalaṁ nāgghati soḷasin”ti.

Kañjikadāyikāvimānaṁ pañcamaṁ.