sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

6. Vihāravimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti,

savanīyā manoramā.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti,

sucigandhā manoramā.

Vivattamānā kāyena,

yā veṇīsu piḷandhanā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Vaṭaṁsakā vātadhutā,

vātena sampakampitā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Yāpi te sirasmiṁ mālā,

sucigandhā manoramā;

Vāti gandho disā sabbā,

rukkho mañjūsako yathā.

Ghāyase taṁ sucigandhaṁ,

rūpaṁ passasi amānusaṁ;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Sāvatthiyaṁ mayhaṁ sakhī bhadante,

Saṅghassa kāresi mahāvihāraṁ;

Tatthappasannā ahamānumodiṁ,

Disvā agārañca piyañca metaṁ.

Tāyeva me suddhanumodanāya,

Laddhaṁ vimānabbhutadassaneyyaṁ;

Samantato soḷasayojanāni,

Vehāyasaṁ gacchati iddhiyā mama.

Kūṭāgārā nivesā me,

vibhattā bhāgaso mitā;

Daddallamānā ābhanti,

samantā satayojanaṁ.

Pokkharañño ca me ettha,

puthulomanisevitā;

Acchodakā vippasannā,

soṇṇavālukasanthatā.

Nānāpadumasañchannā,

puṇḍarīkasamotatā;

Surabhī sampavāyanti,

manuññā māluteritā.

Jambuyo panasā tālā,

nāḷikeravanāni ca;

Antonivesane jātā,

nānārukkhā aropimā.

Nānātūriyasaṅghuṭṭhaṁ,

accharāgaṇaghositaṁ;

Yopi maṁ supine passe,

sopi vitto siyā naro.

Etādisaṁ abbhutadassaneyyaṁ,

Vimānaṁ sabbasopabhaṁ;

Mama kammehi nibbattaṁ,

Alaṁ puññāni kātave”ti.

“Tāyeva te suddhanumodanāya,

Laddhaṁ vimānabbhutadassaneyyaṁ;

Yā ceva sā dānamadāsi nārī,

Tassā gatiṁ brūhi kuhiṁ uppannā sā”ti.

“Yā sā ahu mayhaṁ sakhī bhadante,

Saṅghassa kāresi mahāvihāraṁ;

Viññātadhammā sā adāsi dānaṁ,

Uppannā nimmānaratīsu devesu.

Pajāpatī tassa sunimmitassa,

Acintiyā kammavipākā tassā;

Yametaṁ pucchasi kuhiṁ uppannā sāti,

Taṁ te viyākāsiṁ anaññathā ahaṁ.

Tenahaññepi samādapetha,

Saṅghassa dānāni dadātha vittā;

Dhammañca suṇātha pasannamānasā,

Sudullabho laddho manussalābho.

Yaṁ maggaṁ maggādhipatī adesayi,

Brahmassaro kañcanasannibhattaco;

Saṅghassa dānāni dadātha vittā,

Mahapphalā yattha bhavanti dakkhiṇā.

Ye puggalā aṭṭha sataṁ pasatthā,

Cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā,

Etesu dinnāni mahapphalāni.

Cattāro ca paṭipannā,

cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto,

paññāsīlasamāhito.

Yajamānānaṁ manussānaṁ,

puññapekkhāna pāṇinaṁ;

Karotaṁ opadhikaṁ puññaṁ,

saṅghe dinnaṁ mahapphalaṁ.

Eso hi saṅgho vipulo mahaggato,

Esappameyyo udadhīva sāgaro;

Etehi seṭṭhā naravīrasāvakā,

Pabhaṅkarā dhammamudīrayanti.

Tesaṁ sudinnaṁ suhutaṁ suyiṭṭhaṁ,

Ye saṅghamuddissa dadanti dānaṁ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā,

Mahapphalā lokavidūna vaṇṇitā.

Etādisaṁ yaññamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaṁ samūlaṁ,

Aninditā saggamupenti ṭhānan”ti.

Vihāravimānaṁ chaṭṭhaṁ.

Bhāṇavāraṁ dutiyaṁ.