sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

7. Caturitthivimānavatthu

“Abhikkantena vaṇṇena,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Indīvarānaṁ hatthakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

Esikānaṁ uṇṇatasmiṁ,

Nagaravare paṇṇakate ramme.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Abhikkantena vaṇṇena,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Nīluppalahatthakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

Esikānaṁ uṇṇatasmiṁ,

Nagaravare paṇṇakate ramme.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Abhikkantena vaṇṇena,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Odātamūlakaṁ haritapattaṁ,

Udakasmiṁ sare jātaṁ ahamadāsiṁ;

Bhikkhuno piṇḍāya carantassa,

Esikānaṁ uṇṇatasmiṁ;

Nagaravare paṇṇakate ramme.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Abhikkantena vaṇṇena,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ sumanā sumanassa sumanamakuḷāni,

Dantavaṇṇāni ahamadāsiṁ;

Bhikkhuno piṇḍāya carantassa,

Esikānaṁ uṇṇatasmiṁ;

Nagaravare paṇṇakate ramme.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Caturitthivimānaṁ sattamaṁ.