sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

9. Pītavimānavatthu

“Pītavatthe pītadhaje,

pītālaṅkārabhūsite;

Pītacandanalittaṅge,

pītauppalamālinī.

Pītapāsādasayane,

pītāsane pītabhājane;

Pītachatte pītarathe,

pītasse pītabījane.

Kiṁ kammamakarī bhadde,

pubbe mānusake bhave;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Kosātakī nāma latatthi bhante,

Tittikā anabhicchitā;

Tassā cattāri pupphāni,

Thūpaṁ abhihariṁ ahaṁ.

Satthu sarīramuddissa,

vippasannena cetasā;

Nāssa maggaṁ avekkhissaṁ,

na taggamanasā satī.

Tato maṁ avadhī gāvī,

thūpaṁ apattamānasaṁ;

Tañcāhaṁ abhisañceyyaṁ,

bhiyyo nūna ito siyā.

Tena kammena devinda,

maghavā devakuñjara;

Pahāya mānusaṁ dehaṁ,

tava sahabyamāgatā”ti.

Idaṁ sutvā tidasādhipati,

Maghavā devakuñjaro;

Tāvatiṁse pasādento,

Mātaliṁ etadabravi.

“Passa mātali accheraṁ,

cittaṁ kammaphalaṁ idaṁ;

Appakampi kataṁ deyyaṁ,

puññaṁ hoti mahapphalaṁ.

Natthi citte pasannamhi,

appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe,

atha vā tassa sāvake.

Ehi mātali amhepi,

bhiyyo bhiyyo mahemase;

Tathāgatassa dhātuyo,

sukho puññāna muccayo.

Tiṭṭhante nibbute cāpi,

same citte samaṁ phalaṁ;

Cetopaṇidhihetu hi,

sattā gacchanti suggatiṁ.

Bahūnaṁ vata atthāya,

uppajjanti tathāgatā;

Yattha kāraṁ karitvāna,

saggaṁ gacchanti dāyakā”ti.

Pītavimānaṁ navamaṁ.