sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

11. Vandanavimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Disvāna samaṇe sīlavante;

Pādāni vanditvā manaṁ pasādayiṁ,

Vittā cahaṁ añjalikaṁ akāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Vandanavimānaṁ ekādasamaṁ.