sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

12. Rajjumālāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Hatthapāde ca viggayha,

naccasi suppavādite.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti,

savanīyā manoramā.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti,

sucigandhā manoramā.

Vivattamānā kāyena,

yā veṇīsu piḷandhanā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Vaṭaṁsakā vātadhutā,

vātena sampakampitā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Yāpi te sirasmiṁ mālā,

sucigandhā manoramā;

Vāti gandho disā sabbā,

rukkho mañjūsako yathā.

Ghāyase taṁ sucigandhaṁ,

rūpaṁ passasi amānusaṁ;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Dāsī ahaṁ pure āsiṁ,

gayāyaṁ brāhmaṇassahaṁ;

Appapuññā alakkhikā,

rajjumālāti maṁ viduṁ.

Akkosānaṁ vadhānañca,

tajjanāya ca uggatā;

Kuṭaṁ gahetvā nikkhamma,

agañchiṁ udahāriyā.

Vipathe kuṭaṁ nikkhipitvā,

vanasaṇḍaṁ upāgamiṁ;

Idhevāhaṁ marissāmi,

ko attho jīvitena me.

Daḷhaṁ pāsaṁ karitvāna,

āsumbhitvāna pādape;

Tato disā vilokesiṁ,

‘ko nu kho vanamassito’.

Tatthaddasāsiṁ sambuddhaṁ,

sabbalokahitaṁ muniṁ;

Nisinnaṁ rukkhamūlasmiṁ,

jhāyantaṁ akutobhayaṁ.

Tassā me ahu saṁvego,

abbhuto lomahaṁsano;

Ko nu kho vanamassito,

manusso udāhu devatā.

Pāsādikaṁ pasādanīyaṁ,

vanā nibbanamāgataṁ;

Disvā mano me pasīdi,

nāyaṁ yādisakīdiso.

Guttindriyo jhānarato,

abahiggatamānaso;

Hito sabbassa lokassa,

buddho ayaṁ bhavissati.

Bhayabheravo durāsado,

sīhova guhamassito;

Dullabhāyaṁ dassanāya,

pupphaṁ odumbaraṁ yathā.

So maṁ mudūhi vācāhi,

ālapitvā tathāgato;

Rajjumāleti maṁvoca,

saraṇaṁ gaccha tathāgataṁ.

Tāhaṁ giraṁ suṇitvāna,

nelaṁ atthavatiṁ suciṁ;

Saṇhaṁ muduñca vagguñca,

sabbasokāpanūdanaṁ.

Kallacittañca maṁ ñatvā,

pasannaṁ suddhamānasaṁ;

Hito sabbassa lokassa,

anusāsi tathāgato.

Idaṁ dukkhanti maṁvoca,

Ayaṁ dukkhassa sambhavo;

Dukkha nirodho maggo ca,

Añjaso amatogadho.

Anukampakassa kusalassa,

Ovādamhi ahaṁ ṭhitā;

Ajjhagā amataṁ santiṁ,

Nibbānaṁ padamaccutaṁ.

Sāhaṁ avaṭṭhitāpemā,

dassane avikampinī;

Mūlajātāya saddhāya,

dhītā buddhassa orasā.

Sāhaṁ ramāmi kīḷāmi,

modāmi akutobhayā;

Dibbamālaṁ dhārayāmi,

pivāmi madhumaddavaṁ.

Saṭṭhitūriyasahassāni,

paṭibodhaṁ karonti me;

Āḷambo gaggaro bhīmo,

sādhuvādī ca saṁsayo.

Pokkharo ca suphasso ca,

vīṇāmokkhā ca nāriyo;

Nandā ceva sunandā ca,

soṇadinnā sucimhitā.

Alambusā missakesī ca,

puṇḍarīkātidāruṇī;

Eṇīphassā suphassā ca,

subhaddā muduvādinī.

Etā caññā ca seyyāse,

accharānaṁ pabodhikā;

Tā maṁ kālenupāgantvā,

abhibhāsanti devatā.

Handa naccāma gāyāma,

handa taṁ ramayāmase;

Nayidaṁ akatapuññānaṁ,

katapuññānamevidaṁ.

Asokaṁ nandanaṁ rammaṁ,

tidasānaṁ mahāvanaṁ;

Sukhaṁ akatapuññānaṁ,

idha natthi parattha ca.

Sukhañca katapuññānaṁ,

idha ceva parattha ca;

Tesaṁ sahabyakāmānaṁ,

kattabbaṁ kusalaṁ bahuṁ;

Katapuññā hi modanti,

sagge bhogasamaṅgino.

Bahūnaṁ vata atthāya,

uppajjanti tathāgatā;

Dakkhiṇeyyā manussānaṁ,

puññakhettānamākarā;

Yattha kāraṁ karitvāna,

sagge modanti dāyakā”ti.

Rajjumālāvimānaṁ dvādasamaṁ.

Tassuddānaṁ

Mañjiṭṭhā pabhassarā nāgā,

Alomākañjikadāyikā;

Vihāracaturitthambā,

Pītā ucchuvandanarajjumālā ca;

Vaggo tena pavuccatīti.

Mañjiṭṭhakavaggo catuttho.

Itthivimānaṁ samattaṁ.