sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

3. Chattamāṇavakavimānavatthu

“Yo vadataṁ pavaro manujesu,

Sakyamunī bhagavā katakicco;

Pāragato balaviriyasamaṅgī,

Taṁ sugataṁ saraṇatthamupehi.

Rāgavirāgamanejamasokaṁ,

Dhammamasaṅkhatamappaṭikūlaṁ;

Madhuramimaṁ paguṇaṁ suvibhattaṁ,

Dhammamimaṁ saraṇatthamupehi.

Yattha ca dinna mahapphalamāhu,

Catūsu sucīsu purisayugesu;

Aṭṭha ca puggaladhammadasā te,

Saṅghamimaṁ saraṇatthamupehi.

Na tathā tapati nabhe sūriyo,

Cando ca na bhāsati na phusso;

Yathā atulamidaṁ mahappabhāsaṁ,

Ko nu tvaṁ tidivā mahiṁ upāgā.

Chindati raṁsī pabhaṅkarassa,

Sādhikavīsatiyojanāni ābhā;

Rattimapi yathā divaṁ karoti,

Parisuddhaṁ vimalaṁ subhaṁ vimānaṁ.

Bahupadumavicitrapuṇḍarīkaṁ,

Vokiṇṇaṁ kusumehi nekacittaṁ;

Arajavirajahemajālachannaṁ,

Ākāse tapati yathāpi sūriyo.

Rattambarapītavāsasāhi,

Agarupiyaṅgucandanussadāhi;

Kañcanatanusannibhattacāhi,

Paripūraṁ gaganaṁva tārakāhi.

Naranāriyo bahuketthanekavaṇṇā,

Kusumavibhūsitābharaṇettha sumanā;

Anilapamuñcitā pavanti surabhiṁ,

Tapaniyavitatā suvaṇṇachannā.

Kissa saṁyamassa ayaṁ vipāko,

Kenāsi kammaphalenidhūpapanno;

Yathā ca te adhigatamidaṁ vimānaṁ,

Tadanupadaṁ avacāsi iṅgha puṭṭho”ti.

“Sayamidha pathe samecca māṇavena,

Satthānusāsi anukampamāno;

Tava ratanavarassa dhammaṁ sutvā,

Karissāmīti ca bravittha chatto.

Jinavarapavaraṁ upehi saraṇaṁ,

Dhammañcāpi tatheva bhikkhusaṅghaṁ;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Mā ca pāṇavadhaṁ vividhaṁ carassu asuciṁ,

Na hi pāṇesu asaññataṁ avaṇṇayiṁsu sappaññā;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Mā ca parajanassa rakkhitampi,

Ādātabbamamaññitho adinnaṁ;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Mā ca parajanassa rakkhitāyo,

Parabhariyā agamā anariyametaṁ;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Mā ca vitathaṁ aññathā abhāṇi,

Na hi musāvādaṁ avaṇṇayiṁsu sappaññā;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Yena ca purisassa apeti saññā,

Taṁ majjaṁ parivajjayassu sabbaṁ;

Noti paṭhamaṁ avocahaṁ bhante,

Pacchā te vacanaṁ tathevakāsiṁ.

Svāhaṁ idha pañca sikkhā karitvā,

Paṭipajjitvā tathāgatassa dhamme;

Dvepathamagamāsiṁ coramajjhe,

Te maṁ tattha vadhiṁsu bhogahetu.

Ettakamidaṁ anussarāmi kusalaṁ,

Tato paraṁ na me vijjati aññaṁ;

Tena sucaritena kammunāhaṁ,

Uppanno tidivesu kāmakāmī.

Passa khaṇamuhuttasaññamassa,

Anudhammappaṭipattiyā vipākaṁ;

Jalamiva yasasā samekkhamānā,

Bahukā maṁ pihayanti hīnakammā.

Passa katipayāya desanāya,

Sugatiñcamhi gato sukhañca patto;

Ye ca te satataṁ suṇanti dhammaṁ,

Maññe te amataṁ phusanti khemaṁ.

Appampi kataṁ mahāvipākaṁ,

Vipulaṁ hoti tathāgatassa dhamme;

Passa katapuññatāya chatto,

Obhāseti pathaviṁ yathāpi sūriyo.

Kimidaṁ kusalaṁ kimācarema,

Icceke hi samecca mantayanti;

Te mayaṁ punareva laddha mānusattaṁ,

Paṭipannā viharemu sīlavanto.

Bahukāro anukampako ca satthā,

Iti me sati agamā divā divassa;

Svāhaṁ upagatomhi saccanāmaṁ,

Anukampassu punapi suṇemu dhammaṁ.

Ye cidha pajahanti kāmarāgaṁ,

Bhavarāgānusayañca pahāya mohaṁ;

Na ca te punamupenti gabbhaseyyaṁ,

Parinibbānagatā hi sītibhūtā”ti.

Chattamāṇavakavimānaṁ tatiyaṁ.