sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

5. Dvārapālavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Dibbaṁ mamaṁ vassasahassamāyu,

Vācābhigītaṁ manasā pavattitaṁ;

Ettāvatā ṭhassati puññakammo,

Dibbehi kāmehi samaṅgibhūto.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dvārapālavimānaṁ pañcamaṁ.