sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

7. Dutiyakaraṇīyavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Karaṇīyāni puññāni,

paṇḍitena vijānatā;

Sammaggatesu bhikkhūsu,

yattha dinnaṁ mahapphalaṁ.

Atthāya vata me bhikkhu,

araññā gāmamāgato;

Tattha cittaṁ pasādetvā,

tāvatiṁsūpago ahaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyakaraṇīyavimānaṁ sattamaṁ.