sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

9. Dutiyasūcivimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Purimajātiyā manussaloke.

Addasaṁ virajaṁ bhikkhuṁ,

vippasannamanāvilaṁ;

Tassa adāsahaṁ sūciṁ,

pasanno sehi pāṇibhi.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyasūcivimānaṁ navamaṁ.