sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

11. Dutiyanāgavimānavatthu

“Mahantaṁ nāgaṁ abhiruyha,

Sabbasetaṁ gajuttamaṁ;

Vanā vanaṁ anupariyāsi,

Nārīgaṇapurakkhato;

Obhāsento disā sabbā,

Osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

vaṅgīseneva pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Upāsako cakkhumato ahosiṁ;

Pāṇātipātā virato ahosiṁ,

Loke adinnaṁ parivajjayissaṁ.

Amajjapo no ca musā abhāṇiṁ,

Sakena dārena ca tuṭṭho ahosiṁ;

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

…pe…

vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyanāgavimānaṁ ekādasamaṁ.