sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

10. (Uttara) Pāyāsivimānavatthu

“Yā devarājassa sabhā sudhammā,

Yatthacchati devasaṅgho samaggo;

Tathūpamaṁ tuyhamidaṁ vimānaṁ,

Obhāsayaṁ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Rañño pāyāsissa ahosiṁ māṇavo;

Laddhā dhanaṁ saṁvibhāgaṁ akāsiṁ,

Piyā ca me sīlavanto ahesuṁ;

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Pāyāsivimānaṁ dasamaṁ.

Pāyāsivaggo chaṭṭho.

Tassuddānaṁ

Dve agārino phaladāyī,

Dve upassayadāyī bhikkhāya dāyī;

Yavapālako ceva dve,

Kuṇḍalino pāyāsīti.

Purisānaṁ dutiyo vaggo pavuccatīti.