sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

8. Anekavaṇṇavimānavatthu

“Anekavaṇṇaṁ darasokanāsanaṁ,

Vimānamāruyha anekacittaṁ;

Parivārito accharāsaṅgaṇena,

Sunimmito bhūtapatīva modasi.

Samassamo natthi kuto panuttaro,

Yasena puññena ca iddhiyā ca;

Sabbe ca devā tidasagaṇā samecca,

Taṁ taṁ namassanti sasiṁva devā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ bhadante ahuvāsi pubbe,

Sumedhanāmassa jinassa sāvako;

Puthujjano ananubodhohamasmi,

So satta vassāni paribbajissahaṁ.

Sohaṁ sumedhassa jinassa satthuno,

Parinibbutassoghatiṇṇassa tādino;

Ratanuccayaṁ hemajālena channaṁ,

Vanditvā thūpasmiṁ manaṁ pasādayiṁ.

Na māsi dānaṁ na ca matthi dātuṁ,

Pare ca kho tattha samādapesiṁ;

Pūjetha naṁ pūjanīyassa dhātuṁ,

Evaṁ kira saggamito gamissatha.

Tadeva kammaṁ kusalaṁ kataṁ mayā,

Sukhañca dibbaṁ anubhomi attanā;

Modāmahaṁ tidasagaṇassa majjhe,

Na tassa puññassa khayampi ajjhagan”ti.

Anekavaṇṇavimānaṁ aṭṭhamaṁ.