sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

11. Sunikkhittavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ deva mahānubhāva,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Dunnikkhittaṁ mālaṁ sunikkhipitvā,

Patiṭṭhapetvā sugatassa thūpe;

Mahiddhiko camhi mahānubhāvo,

Dibbehi kāmehi samaṅgibhūto.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūto yamahaṁ akāsiṁ;

Tenamhi evaṁ jalitānubhāvo,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Sunikkhittavimānaṁ ekādasamaṁ.

Sunikkhittavaggo sattamo.

Tassuddānaṁ

Dve daliddā vanavihārā,

Bhatako gopālakaṇḍako;

Anekavaṇṇamaṭṭhakuṇḍalī,

Serīsako sunikkhittaṁ;

Purisānaṁ tatiyo vaggo pavuccatīti.

Bhāṇavāraṁ catutthaṁ.

Vimānavatthupāḷi niṭṭhitā.