abhidhamma » ya » ya1 » 1 Mūlayamaka

1.2 Niddesa

1.2.1. Mūlavāraniddesa

1.2.1.1. Kusalapada nayacatukka

1.2.1.1.1. Mūlanaya

Ye keci kusalā dhammā, sabbe te kusalamūlāti? Tīṇeva kusalamūlāni. Avasesā kusalā dhammā na kusalamūlā.

Ye vā pana kusalamūlā, sabbe te dhammā kusalāti? Āmantā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlāti? Āmantā.

Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlena ekamūlaṁ, na kusalaṁ. Kusalaṁ kusalamūlena ekamūlañceva kusalañca.

Ye keci kusalamūlena ekamūlā dhammā, sabbe te kusalamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlā, na ca aññamaññamūlā.

Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalāti? Āmantā.

1.2.1.1.2. Mūlamūlanaya

Ye keci kusalā dhammā, sabbe te kusalamūlamūlāti? Tīṇeva kusalamūlamūlāni. Avasesā kusalā dhammā na kusalamūlamūlā.

Ye vā pana kusalamūlamūlā, sabbe te dhammā kusalāti? Āmantā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlāti? Āmantā.

Ye vā pana kusalamūlena ekamūlamūlā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlena ekamūlamūlaṁ, na kusalaṁ. Kusalaṁ kusalamūlena ekamūlamūlañceva kusalañca.

Ye keci kusalamūlena ekamūlamūlā dhammā, sabbe te kusalamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

Ye vā pana kusalamūlena aññamaññamūlamūlā, sabbe te dhammā kusalāti? Āmantā.

1.2.1.1.3. Mūlakanaya

Ye keci kusalā dhammā, sabbe te kusalamūlakāti? Āmantā.

Ye vā pana kusalamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlakaṁ na kusalaṁ. Kusalaṁ kusalamūlakañceva kusalañca.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlakāti? Āmantā.

Ye vā pana kusalamūlena ekamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlena ekamūlakaṁ, na kusalaṁ. Kusalaṁ kusalamūlena ekamūlakañceva kusalañca.

Ye keci kusalamūlena ekamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlakā, na ca aññamaññamūlakā.

Ye vā pana kusalamūlena aññamaññamūlakā, sabbe te dhammā kusalāti? Āmantā.

1.2.1.1.4. Mūlamūlakanaya

Ye keci kusalā dhammā, sabbe te kusalamūlamūlakāti? Āmantā.

Ye vā pana kusalamūlamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlamūlakaṁ na kusalaṁ. Kusalaṁ kusalamūlamūlakañceva kusalañca.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlakāti? Āmantā.

Ye vā pana kusalamūlena ekamūlamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṁ rūpaṁ kusalamūlena ekamūlamūlakaṁ, na kusalaṁ. Kusalaṁ kusalamūlena ekamūlamūlakañceva kusalañca.

Ye keci kusalamūlena ekamūlamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

Ye vā pana kusalamūlena aññamaññamūlamūlakā, sabbe te dhammā kusalāti? Āmantā.

1.2.1.2. Akusalapada nayacatukka

1.2.1.2.1. Mūlanaya

Ye keci akusalā dhammā, sabbe te akusalamūlāti?

Tīṇeva akusalamūlāni. Avasesā akusalā dhammā na akusalamūlā.

Ye vā pana akusalamūlā, sabbe te dhammā akusalāti? Āmantā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlāti?

Ahetukaṁ akusalaṁ akusalamūlena na ekamūlaṁ. Sahetukaṁ akusalaṁ akusalamūlena ekamūlaṁ.

Ye vā pana akusalamūlena ekamūlā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlena ekamūlaṁ, na akusalaṁ. Akusalaṁ akusalamūlena ekamūlañceva akusalañca.

Ye keci akusalamūlena ekamūlā dhammā, sabbe te akusalamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlā, na ca aññamaññamūlā.

Ye vā pana akusalamūlena aññamaññamūlā, sabbe te dhammā akusalāti? Āmantā.

1.2.1.2.2. Mūlamūlanaya

Ye keci akusalā dhammā, sabbe te akusalamūlamūlāti?

Tīṇeva akusalamūlamūlāni. Avasesā akusalā dhammā na akusalamūlamūlā.

Ye vā pana akusalamūlamūlā, sabbe te dhammā akusalāti? Āmantā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlāti?

Ahetukaṁ akusalaṁ akusalamūlena na ekamūlamūlaṁ. Sahetukaṁ akusalaṁ akusalamūlena ekamūlamūlaṁ.

Ye vā pana akusalamūlena ekamūlamūlā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlena ekamūlamūlaṁ, na akusalaṁ. Akusalaṁ akusalamūlena ekamūlamūlañceva akusalañca.

Ye keci akusalamūlena ekamūlamūlā dhammā, sabbe te akusalamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

Ye vā pana akusalamūlena aññamaññamūlamūlā, sabbe te dhammā akusalāti? Āmantā.

1.2.1.2.3. Mūlakanaya

Ye keci akusalā dhammā, sabbe te akusalamūlakāti?

Ahetukaṁ akusalaṁ na akusalamūlakaṁ. Sahetukaṁ akusalaṁ akusalamūlakaṁ.

Ye vā pana akusalamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlakaṁ na akusalaṁ. Akusalaṁ akusalamūlakañceva akusalañca.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlakāti?

Ahetukaṁ akusalaṁ akusalamūlena na ekamūlakaṁ. Sahetukaṁ akusalaṁ akusalamūlena ekamūlakaṁ.

Ye vā pana akusalamūlena ekamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlena ekamūlakaṁ, na akusalaṁ. Akusalaṁ akusalamūlena ekamūlakañceva akusalañca.

Ye keci akusalamūlena ekamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlakā, na ca aññamaññamūlakā.

Ye vā pana akusalamūlena aññamaññamūlakā, sabbe te dhammā akusalāti? Āmantā.

1.2.1.2.4. Mūlamūlakanaya

Ye keci akusalā dhammā, sabbe te akusalamūlamūlakāti?

Ahetukaṁ akusalaṁ na akusalamūlamūlakaṁ. Sahetukaṁ akusalaṁ akusalamūlamūlakaṁ.

Ye vā pana akusalamūlamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlamūlakaṁ na akusalaṁ. Akusalaṁ akusalamūlamūlakañceva akusalañca.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlakāti?

Ahetukaṁ akusalaṁ akusalamūlena na ekamūlamūlakaṁ. Sahetukaṁ akusalaṁ akusalamūlena ekamūlamūlakaṁ.

Ye vā pana akusalamūlena ekamūlamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṁ rūpaṁ akusalamūlena ekamūlamūlakaṁ, na akusalaṁ. Akusalaṁ akusalamūlena ekamūlamūlakañceva akusalañca.

Ye keci akusalamūlena ekamūlamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

Ye vā pana akusalamūlena aññamaññamūlamūlakā, sabbe te dhammā akusalāti? Āmantā.

1.2.1.3. Abyākatapada nayacatukka

1.2.1.3.1. Mūlanaya

Ye keci abyākatā dhammā, sabbe te abyākatamūlāti?

Tīṇeva abyākatamūlāni. Avasesā abyākatā dhammā na abyākatamūlā.

Ye vā pana abyākatamūlā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlāti?

Ahetukaṁ abyākataṁ abyākatamūlena na ekamūlaṁ. Sahetukaṁ abyākataṁ abyākatamūlena ekamūlaṁ.

Ye vā pana abyākatamūlena ekamūlā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatamūlena ekamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlā, na ca aññamaññamūlā.

Ye vā pana abyākatamūlena aññamaññamūlā, sabbe te dhammā abyākatāti? Āmantā.

1.2.1.3.2. Mūlamūlanaya

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlāti?

Tīṇeva abyākatamūlamūlāni. Avasesā abyākatā dhammā na abyākatamūlamūlā.

Ye vā pana abyākatamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlāti?

Ahetukaṁ abyākataṁ abyākatamūlena na ekamūlamūlaṁ. Sahetukaṁ abyākataṁ abyākatamūlena ekamūlamūlaṁ.

Ye vā pana abyākatamūlena ekamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatamūlena ekamūlamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

Ye vā pana abyākatamūlena aññamaññamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

1.2.1.3.3. Mūlakanaya

Ye keci abyākatā dhammā, sabbe te abyākatamūlakāti?

Ahetukaṁ abyākataṁ na abyākatamūlakaṁ. Sahetukaṁ abyākataṁ abyākatamūlakaṁ.

Ye vā pana abyākatamūlakā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlakāti?

Ahetukaṁ abyākataṁ abyākatamūlena na ekamūlakaṁ. Sahetukaṁ abyākataṁ abyākatamūlena ekamūlakaṁ.

Ye vā pana abyākatamūlena ekamūlakā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatamūlena ekamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlakā, na ca aññamaññamūlakā.

Ye vā pana abyākatamūlena aññamaññamūlakā, sabbe te dhammā abyākatāti? Āmantā.

1.2.1.3.4. Mūlamūlakanaya

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlakāti?

Ahetukaṁ abyākataṁ na abyākatamūlamūlakaṁ. Sahetukaṁ abyākataṁ abyākatamūlamūlakaṁ.

Ye vā pana abyākatamūlamūlakā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlakāti?

Ahetukaṁ abyākataṁ abyākatamūlena na ekamūlamūlakaṁ. Sahetukaṁ abyākataṁ abyākatamūlena ekamūlamūlakaṁ.

Ye vā pana abyākatamūlena ekamūlamūlakā, sabbe te dhammā abyākatāti? Āmantā.

Ye keci abyākatamūlena ekamūlamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

Ye vā pana abyākatamūlena aññamaññamūlamūlakā, sabbe te dhammā abyākatāti? Āmantā.

1.2.1.4. Nāmapada nayacatukka

1.2.1.4.1. Mūlanaya

Ye keci nāmā dhammā, sabbe te nāmamūlāti?

Naveva nāmamūlāni. Avasesā nāmā dhammā na nāmamūlā.

Ye vā pana nāmamūlā, sabbe te dhammā nāmāti? Āmantā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlāti?

Ahetukaṁ nāmaṁ nāmamūlena na ekamūlaṁ. Sahetukaṁ nāmaṁ nāmamūlena ekamūlaṁ.

Ye vā pana nāmamūlena ekamūlā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlena ekamūlaṁ, na nāmaṁ. Nāmaṁ nāmamūlena ekamūlañceva nāmañca.

Ye keci nāmamūlena ekamūlā dhammā, sabbe te nāmamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlā, na ca aññamaññamūlā.

Ye vā pana nāmamūlena aññamaññamūlā, sabbe te dhammā nāmāti? Āmantā.

1.2.1.4.2. Mūlamūlanaya

Ye keci nāmā dhammā, sabbe te nāmamūlamūlāti?

Naveva nāmamūlamūlāni. Avasesā nāmā dhammā na nāmamūlamūlā.

Ye vā pana nāmamūlamūlā, sabbe te dhammā nāmāti? Āmantā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlāti?

Ahetukaṁ nāmaṁ nāmamūlena na ekamūlamūlaṁ. Sahetukaṁ nāmaṁ nāmamūlena ekamūlamūlaṁ.

Ye vā pana nāmamūlena ekamūlamūlā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlena ekamūlamūlaṁ, na nāmaṁ. Nāmaṁ nāmamūlena ekamūlamūlañceva nāmañca.

Ye keci nāmamūlena ekamūlamūlā dhammā, sabbe te nāmamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

Ye vā pana nāmamūlena aññamaññamūlamūlā, sabbe te dhammā nāmāti? Āmantā.

1.2.1.4.3. Mūlakanaya

Ye keci nāmā dhammā, sabbe te nāmamūlakāti?

Ahetukaṁ nāmaṁ na nāmamūlakaṁ. Sahetukaṁ nāmaṁ nāmamūlakaṁ.

Ye vā pana nāmamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlakaṁ, na nāmaṁ. Nāmaṁ nāmamūlakañceva nāmañca.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakāti?

Ahetukaṁ nāmaṁ nāmamūlena na ekamūlakaṁ. Sahetukaṁ nāmaṁ nāmamūlena ekamūlakaṁ.

Ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlena ekamūlakaṁ, na nāmaṁ. Nāmaṁ nāmamūlena ekamūlakañceva nāmañca.

Ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlakā, na ca aññamaññamūlakā.

Ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmāti? Āmantā.

1.2.1.4.4. Mūlamūlakanaya

Ye keci nāmā dhammā, sabbe te nāmamūlamūlakāti?

Ahetukaṁ nāmaṁ na nāmamūlamūlakaṁ. Sahetukaṁ nāmaṁ nāmamūlamūlakaṁ.

Ye vā pana nāmamūlamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlamūlakaṁ, na nāmaṁ. Nāmaṁ nāmamūlamūlakañceva nāmañca.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlakāti?

Ahetukaṁ nāmaṁ nāmamūlena na ekamūlamūlakaṁ. Sahetukaṁ nāmaṁ nāmamūlena ekamūlamūlakaṁ.

Ye vā pana nāmamūlena ekamūlamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṁ rūpaṁ nāmamūlena ekamūlamūlakaṁ, na nāmaṁ. Nāmaṁ nāmamūlena ekamūlamūlakañceva nāmañca.

Ye keci nāmamūlena ekamūlamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

Ye vā pana nāmamūlena aññamaññamūlamūlakā, sabbe te dhammā nāmāti? Āmantā.

Mūlavāraniddeso.