abhidhamma » ya » ya3 » 3 Āyatanayamaka

3.1 Paṇṇattivāra

3.1.2. Paṇṇattivāraniddesa

3.1.2.1. Padasodhanavāra

3.1.2.1.1. Anuloma

Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṁ. Cakkhāyatanaṁ cakkhu ceva cakkhāyatanañca.

Cakkhāyatanaṁ cakkhūti? Āmantā.

Sotaṁ sotāyatananti?

Dibbasotaṁ taṇhāsotaṁ sotaṁ, na sotāyatanaṁ. Sotāyatanaṁ sotañceva sotāyatanañca.

Sotāyatanaṁ sotanti? Āmantā.

Ghānaṁ ghānāyatananti? Āmantā.

Ghānāyatanaṁ ghānanti? Āmantā.

Jivhā jivhāyatananti? Āmantā.

Jivhāyatanaṁ jivhāti? Āmantā.

Kāyo kāyāyatananti?

Kāyāyatanaṁ ṭhapetvā avaseso kāyo, na kāyāyatanaṁ. Kāyāyatanaṁ kāyo ceva kāyāyatanañca.

Kāyāyatanaṁ kāyoti? Āmantā.

Rūpaṁ rūpāyatananti?

Rūpāyatanaṁ ṭhapetvā avasesaṁ rūpaṁ, na rūpāyatanaṁ. Rūpāyatanaṁ rūpañceva rūpāyatanañca.

Rūpāyatanaṁ rūpanti? Āmantā.

Saddo saddāyatananti? Āmantā.

Saddāyatanaṁ saddoti? Āmantā.

Gandho gandhāyatananti?

Sīlagandho samādhigandho paññāgandho gandho, na gandhāyatanaṁ. Gandhāyatanaṁ gandho ceva gandhāyatanañca.

Gandhāyatanaṁ gandhoti? Āmantā.

Raso rasāyatananti?

Attharaso dhammaraso vimuttiraso raso, na rasāyatanaṁ. Rasāyatanaṁ raso ceva rasāyatanañca.

Rasāyatanaṁ rasoti? Āmantā.

Phoṭṭhabbo phoṭṭhabbāyatananti? Āmantā.

Phoṭṭhabbāyatanaṁ phoṭṭhabboti? Āmantā.

Mano manāyatananti? Āmantā.

Manāyatanaṁ manoti? Āmantā.

Dhammo dhammāyatananti?

Dhammāyatanaṁ ṭhapetvā avaseso dhammo, na dhammāyatanaṁ. Dhammāyatanaṁ dhammo ceva dhammāyatanañca.

Dhammāyatanaṁ dhammoti? Āmantā.

3.1.2.1.2. Paccanīka

Na cakkhu na cakkhāyatananti? Āmantā.

Na cakkhāyatanaṁ na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhāyatanaṁ, cakkhu. Cakkhuñca cakkhāyatanañca ṭhapetvā avasesaṁ na ceva cakkhu na ca cakkhāyatanaṁ.

Na sotaṁ na sotāyatananti? Āmantā.

Na sotāyatanaṁ na sotanti?

Dibbasotaṁ taṇhāsotaṁ na sotāyatanaṁ, sotaṁ. Sotañca sotāyatanañca ṭhapetvā avasesaṁ na ceva sotaṁ na ca sotāyatanaṁ.

Na ghānaṁ na ghānāyatananti? Āmantā.

Na ghānāyatanaṁ na ghānanti? Āmantā.

Na jivhā na jivhāyatananti? Āmantā.

Na jivhāyatanaṁ na jivhāti? Āmantā.

Na kāyo na kāyāyatananti? Āmantā.

Na kāyāyatanaṁ na kāyoti?

Kāyāyatanaṁ ṭhapetvā avaseso na kāyāyatanaṁ, kāyo. Kāyañca kāyāyatanañca ṭhapetvā avasesaṁ na ceva kāyo na ca kāyāyatanaṁ.

Na rūpaṁ na rūpāyatananti? Āmantā.

Na rūpāyatanaṁ na rūpanti?

Rūpāyatanaṁ ṭhapetvā avasesaṁ na rūpāyatanaṁ, rūpaṁ. Rūpañca rūpāyatanañca ṭhapetvā avasesaṁ na ceva rūpaṁ na ca rūpāyatanaṁ.

Na saddo na saddāyatananti? Āmantā.

Na saddāyatanaṁ na saddoti? Āmantā.

Na gandho na gandhāyatananti? Āmantā.

Na gandhāyatanaṁ na gandhoti?

Sīlagandho samādhigandho paññāgandho na gandhāyatanaṁ, gandho. Gandhañca gandhāyatanañca ṭhapetvā avasesaṁ na ceva gandho na ca gandhāyatanaṁ.

Na raso na rasāyatananti? Āmantā.

Na rasāyatanaṁ na rasoti?

Attharaso dhammaraso vimuttiraso na rasāyatanaṁ, raso. Rasañca rasāyatanañca ṭhapetvā avasesaṁ na ceva raso na ca rasāyatanaṁ.

Na phoṭṭhabbo na phoṭṭhabbāyatananti? Āmantā.

Na phoṭṭhabbāyatanaṁ na phoṭṭhabboti? Āmantā.

Na mano na manāyatananti? Āmantā.

Na manāyatanaṁ na manoti? Āmantā.

Na dhammo na dhammāyatananti? Āmantā.

Na dhammāyatanaṁ na dhammoti?

Dhammāyatanaṁ ṭhapetvā avaseso na dhammāyatanaṁ, dhammo. Dhammañca dhammāyatanañca ṭhapetvā avasesaṁ na ceva dhammo na ca dhammāyatanaṁ.

3.1.2.2. Padasodhanamūlacakkavāra

3.1.2.2.1. Anuloma

Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṁ. Cakkhāyatanaṁ cakkhu ceva cakkhāyatanañca.

Āyatanā sotāyatananti?

Sotāyatanaṁ āyatanañceva sotāyatanañca. Avasesā āyatanā na sotāyatanaṁ.

Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṁ. Cakkhāyatanaṁ cakkhu ceva cakkhāyatanañca.

Āyatanā ghānāyatananti …pe… āyatanā dhammāyatananti?

Dhammāyatanaṁ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṁ.

Sotaṁ sotāyatananti? …pe… Avasesā āyatanā na dhammāyatanaṁ …pe….

Dhammo dhammāyatananti?

Dhammāyatanaṁ ṭhapetvā avaseso dhammo, na dhammāyatanaṁ. Dhammāyatanaṁ dhammo ceva dhammāyatanañca.

Āyatanā cakkhāyatananti?

Cakkhāyatanaṁ āyatanañceva cakkhāyatanañca. Avasesā āyatanā na cakkhāyatanaṁ.

Dhammo dhammāyatananti?

Dhammāyatanaṁ ṭhapetvā avaseso dhammo, na dhammāyatanaṁ. Dhammāyatanaṁ dhammo ceva dhammāyatanañca.

Āyatanā sotāyatananti …pe… āyatanā manāyatananti?

Manāyatanaṁ āyatanañceva manāyatanañca. Avasesā āyatanā na manāyatanaṁ.

(Ekekapadamūlakaṁ cakkaṁ bandhitabbaṁ asammohantena.)

3.1.2.2.2. Paccanīka

Na cakkhu na cakkhāyatananti? Āmantā.

Nāyatanā na sotāyatananti? Āmantā.

Na cakkhu na cakkhāyatananti? Āmantā.

Nāyatanā na ghānāyatananti? Āmantā. …pe….

Nāyatanā na dhammāyatananti? Āmantā.

Na sotaṁ na sotāyatananti? Āmantā.

Nāyatanā na cakkhāyatanaṁ …pe… nāyatanā na dhammāyatananti? Āmantā.

Na ghānaṁ na ghānāyatanaṁ …pe…

Nāyatanā na dhammāyatananti?

Āmantā. …pe….

Na dhammo na dhammāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na dhammo na dhammāyatananti? Āmantā.

Nāyatanā na sotāyatanaṁ …pe… nāyatanā na manāyatananti? Āmantā.

(Cakkaṁ bandhantena sabbattha āmantāti kātabbaṁ.)

3.1.2.3. Suddhāyatanavāra

3.1.2.3.1. Anuloma

Cakkhu āyatananti? Āmantā.

Āyatanā cakkhāyatananti?

Cakkhāyatanaṁ āyatanañceva cakkhāyatanañca. Avasesā āyatanā na cakkhāyatanaṁ.

Sotaṁ āyatananti?

Āmantā …pe… ghānaṁ … jivhā … kāyo … rūpaṁ … saddo … gandho … raso … phoṭṭhabbo … mano …

Dhammo āyatananti? Āmantā.

Āyatanā dhammāyatananti?

Dhammāyatanaṁ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṁ.

3.1.2.3.2. Paccanīka

Na cakkhu nāyatananti?

Cakkhuṁ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na sotaṁ nāyatananti?

Sotaṁ ṭhapetvā …pe… ghānaṁ ṭhapetvā …pe… jivhaṁ ṭhapetvā …pe… na ca āyatanā.

Nāyatanā na jivhāyatananti? Āmantā.

Na kāyo nāyatananti? Āmantā.

Nāyatanā na kāyāyatananti? Āmantā.

Na rūpaṁ nāyatananti?

Rūpaṁ ṭhapetvā …pe… saddaṁ ṭhapetvā …pe… gandhaṁ ṭhapetvā …pe… rasaṁ ṭhapetvā …pe… phoṭṭhabbaṁ ṭhapetvā …pe… na ca āyatanā.

Nāyatanā na phoṭṭhabbāyatananti? Āmantā.

Na mano nāyatananti?

Manaṁ ṭhapetvā avasesā āyatanā na mano, āyatanā. Manañca āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā.

Nāyatanā na manāyatananti? Āmantā.

Na dhammo nāyatananti? Āmantā.

Nāyatanā na dhammāyatananti? Āmantā.

3.1.2.4. Suddhāyatanamūlacakkavāra

3.1.2.4.1. Anuloma

Cakkhu āyatananti? Āmantā.

Āyatanā sotāyatananti?

Sotāyatanaṁ āyatanañceva sotāyatanañca. Avasesā āyatanā na sotāyatanaṁ.

Cakkhu āyatananti? Āmantā.

Āyatanā ghānāyatanaṁ …pe… āyatanā dhammāyatananti?

Dhammāyatanaṁ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṁ.

Sotaṁ āyatananti? Āmantā.

Āyatanā cakkhāyatananti? …pe… Na cakkhāyatanaṁ …pe…. Āyatanā dhammāyatananti? …pe… Na dhammāyatanaṁ.

Ghānaṁ āyatananti? Āmantā.

Āyatanā cakkhāyatananti? …pe… Āyatanā dhammāyatananti? …pe… Na dhammāyatanaṁ …pe….

Dhammo āyatananti? Āmantā.

Āyatanā cakkhāyatanaṁ …pe… āyatanā manāyatananti?

Manāyatanaṁ āyatanañceva manāyatanañca. Avasesā āyatanā na manāyatanaṁ.

(Cakkaṁ bandhitabbaṁ.)

3.1.2.4.2. Paccanīka

Na cakkhu nāyatananti?

Cakkhuṁ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na sotāyatananti? Āmantā.

Na cakkhu nāyatananti?

Cakkhuṁ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na ghānāyatanaṁ …pe… nāyatanā na dhammāyatananti? Āmantā.

Na sotaṁ nāyatananti?

Sotaṁ ṭhapetvā …pe… ghānaṁ ṭhapetvā …pe… jivhaṁ ṭhapetvā …pe… na ca āyatanā.

Nāyatanā na dhammāyatananti? Āmantā.

Na kāyo nāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā. …pe…. Nāyatanā na dhammāyatananti? Āmantā. …pe….

Na dhammo nāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na dhammo nāyatananti? Āmantā.

Nāyatanā na sotāyatananti? Āmantā. …pe….

Nāyatanā na manāyatananti? Āmantā.

(Cakkaṁ bandhitabbaṁ.)

Paṇṇattiniddesavāro.