abhidhamma » ya » ya4 » 4 Dhātuyamaka

4.2 Pavattivāra

4.2.1. Uppādavāra

4.2.1.1 Paccuppannavāra

4.2.1.1.1. Anulomapuggala

Yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti?

Sacakkhukānaṁ asotakānaṁ upapajjantānaṁ tesaṁ cakkhudhātu uppajjati, no ca tesaṁ sotadhātu uppajjati. Sacakkhukānaṁ sasotakānaṁ upapajjantānaṁ tesaṁ cakkhudhātu ca uppajjati sotadhātu ca uppajjati.

Yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sasotakānaṁ acakkhukānaṁ upapajjantānaṁ tesaṁ sotadhātu uppajjati, no ca tesaṁ cakkhudhātu uppajjati. Sasotakānaṁ sacakkhukānaṁ upapajjantānaṁ tesaṁ sotadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti?

Sacakkhukānaṁ aghānakānaṁ upapajjantānaṁ tesaṁ cakkhudhātu uppajjati, no ca tesaṁ ghānadhātu uppajjati. Sacakkhukānaṁ saghānakānaṁ upapajjantānaṁ tesaṁ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati.

Yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Saghānakānaṁ acakkhukānaṁ upapajjantānaṁ tesaṁ ghānadhātu uppajjati, no ca tesaṁ cakkhudhātu uppajjati. Saghānakānaṁ sacakkhukānaṁ upapajjantānaṁ tesaṁ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti? Āmantā.

Yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sarūpakānaṁ acakkhukānaṁ upapajjantānaṁ tesaṁ rūpadhātu uppajjati, no ca tesaṁ cakkhudhātu uppajjati. Sacakkhukānaṁ upapajjantānaṁ tesaṁ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti? Āmantā.

Yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sacittakānaṁ acakkhukānaṁ upapajjantānaṁ tesaṁ manoviññāṇadhātu uppajjati, no ca tesaṁ cakkhudhātu uppajjati. Sacakkhukānaṁ upapajjantānaṁ tesaṁ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti? Āmantā.

Yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Acakkhukānaṁ upapajjantānaṁ tesaṁ dhammadhātu uppajjati, no ca tesaṁ cakkhudhātu uppajjati. Sacakkhukānaṁ upapajjantānaṁ tesaṁ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Yathā āyatanayamakaṁ vibhattaṁ evaṁ dhātuyamakampi vibhajitabbaṁ, sadisaṁ kātabbaṁ.)