abhidhamma » ya » ya5 » 5 Saccayamaka

5.1 Paṇṇattivāra

5.1.2. Paṇṇattivāraniddesa

5.1.2.1. Padasodhanavāra

5.1.2.1.1. Anuloma

Dukkhaṁ dukkhasaccanti? Āmantā.

Dukkhasaccaṁ dukkhanti?

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ ṭhapetvā avasesaṁ dukkhasaccaṁ, na dukkhaṁ. Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ dukkhañceva dukkhasaccañca.

Samudayo samudayasaccanti?

Samudayasaccaṁ ṭhapetvā avaseso samudayo, na samudayasaccaṁ. Samudayasaccaṁ samudayo ceva samudayasaccañca.

Samudayasaccaṁ samudayoti? Āmantā.

Nirodho nirodhasaccanti?

Nirodhasaccaṁ ṭhapetvā avaseso nirodho, na nirodhasaccaṁ. Nirodhasaccaṁ nirodho ceva nirodhasaccañca.

Nirodhasaccaṁ nirodhoti? Āmantā.

Maggo maggasaccanti?

Maggasaccaṁ ṭhapetvā avaseso maggo, na maggasaccaṁ. Maggasaccaṁ maggo ceva maggasaccañca.

Maggasaccaṁ maggoti? Āmantā.

5.1.2.1.2. Paccanīka

Na dukkhaṁ na dukkhasaccanti?

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ ṭhapetvā avasesaṁ na dukkhaṁ dukkhasaccaṁ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṁ na ceva dukkhaṁ na ca dukkhasaccaṁ.

Na dukkhasaccaṁ na dukkhanti? Āmantā.

Na samudayo na samudayasaccanti? Āmantā.

Na samudayasaccaṁ na samudayoti?

Samudayasaccaṁ ṭhapetvā avaseso na samudayasaccaṁ, samudayo. Samudayañca samudayasaccañca ṭhapetvā avaseso na ceva samudayo na ca samudayasaccaṁ.

Na nirodho na nirodhasaccanti? Āmantā.

Na nirodhasaccaṁ na nirodhoti?

Nirodhasaccaṁ ṭhapetvā avaseso na nirodhasaccaṁ, nirodho. Nirodhañca nirodhasaccañca ṭhapetvā avaseso na ceva nirodho na ca nirodhasaccaṁ.

Na maggo na maggasaccanti? Āmantā.

Na maggasaccaṁ na maggoti?

Maggasaccaṁ ṭhapetvā avaseso na maggasaccaṁ, maggo. Maggañca maggasaccañca ṭhapetvā avaseso na ceva maggo na ca maggasaccaṁ.

5.1.2.2. Padasodhanamūlacakkavāra

5.1.2.2.1. Anuloma

Dukkhaṁ dukkhasaccanti? Āmantā.

Saccā samudayasaccanti?

Samudayasaccaṁ saccañceva samudayasaccañca. Avasesā saccā na samudayasaccaṁ.

Dukkhaṁ dukkhasaccanti? Āmantā.

Saccā nirodhasaccanti? …pe… Saccā maggasaccanti?

Maggasaccaṁ saccañceva maggasaccañca. Avasesā saccā na maggasaccaṁ.

Samudayo samudayasaccanti?

Samudayasaccaṁ ṭhapetvā avaseso samudayo, na samudayasaccaṁ. Samudayasaccaṁ samudayo ceva samudayasaccañca.

Saccā dukkhasaccanti? …pe… Saccā nirodhasaccanti? …pe… Saccā maggasaccanti?

Maggasaccaṁ saccañceva maggasaccañca. Avasesā saccā na maggasaccaṁ.

Nirodho nirodhasaccanti?

Nirodhasaccaṁ ṭhapetvā avaseso nirodho, na nirodhasaccaṁ. Nirodhasaccaṁ nirodho ceva nirodhasaccañca.

Saccā dukkhasaccanti? …pe… Saccā samudayasaccanti? …pe… Saccā maggasaccanti?

Maggasaccaṁ saccañceva maggasaccañca. Avasesā saccā na maggasaccaṁ.

Maggo maggasaccanti?

Maggasaccaṁ ṭhapetvā avaseso maggo, na maggasaccaṁ. Maggasaccaṁ maggo ceva maggasaccañca.

Saccā dukkhasaccanti? …pe… Saccā samudayasaccanti? …pe… Saccā nirodhasaccanti?

Nirodhasaccaṁ saccañceva nirodhasaccañca. Avasesā saccā na nirodhasaccaṁ.

5.1.2.2.2. Paccanīka

Na dukkhaṁ na dukkhasaccanti?

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ ṭhapetvā avasesaṁ na dukkhaṁ, dukkhasaccaṁ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṁ na ceva dukkhaṁ na ca dukkhasaccaṁ.

Na saccā na samudayasaccanti? Āmantā.

Na dukkhaṁ na dukkhasaccanti?

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ ṭhapetvā avasesaṁ na dukkhaṁ, dukkhasaccaṁ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṁ na ceva dukkhaṁ na ca dukkhasaccaṁ.

Na saccā na nirodhasaccanti? …pe… Na saccā na maggasaccanti? Āmantā.

Na samudayo na samudayasaccanti? Āmantā.

Na saccā na dukkhasaccanti? Āmantā.

Na samudayo na samudayasaccanti? Āmantā.

Na saccā na nirodhasaccanti? …pe… Na saccā na maggasaccanti? Āmantā.

Na nirodho na nirodhasaccanti? Āmantā.

Na saccā na dukkhasaccanti? …pe… Na saccā na samudayasaccanti? …pe… Na saccā na maggasaccanti? Āmantā.

Na maggo na maggasaccanti? Āmantā.

Na saccā na dukkhasaccanti? Āmantā.

Na maggo na maggasaccanti? Āmantā.

Na saccā na samudayasaccanti? …pe… Na saccā na nirodhasaccanti? Āmantā.

5.1.2.3. Suddhasaccavāra

5.1.2.3.1. Anuloma

Dukkhaṁ saccanti? Āmantā.

Saccā dukkhasaccanti?

Dukkhasaccaṁ saccañceva dukkhasaccañca. Avasesā saccā na dukkhasaccaṁ.

Samudayo saccanti? Āmantā …pe….

Nirodho saccanti? Āmantā …pe….

Maggo saccanti? Āmantā.

Saccā maggasaccanti?

Maggasaccaṁ saccañceva maggasaccañca. Avasesā saccā na maggasaccaṁ.

5.1.2.3.2. Paccanīka

Na dukkhaṁ na saccanti?

Dukkhaṁ ṭhapetvā avasesā saccā na dukkhaṁ, saccā. Dukkhañca saccañca ṭhapetvā avasesaṁ na ceva dukkhaṁ na ca saccā.

Na saccā na dukkhasaccanti? Āmantā.

Na samudayo na saccanti?

Samudayaṁ ṭhapetvā …pe… nirodhaṁ ṭhapetvā …pe….

Na maggo na saccanti?

Maggaṁ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.

Na saccā na maggasaccanti? Āmantā.

5.1.2.4. Suddhasaccamūlacakkavāra

5.1.2.4.1. Anuloma

Dukkhaṁ saccanti? Āmantā.

Saccā samudayasaccanti?

Samudayasaccaṁ saccañceva samudayasaccañca. Avasesā saccā na samudayasaccaṁ.

Dukkhaṁ saccanti? Āmantā.

Saccā nirodhasaccanti? …pe…. Saccā maggasaccanti?

Maggasaccaṁ saccañceva maggasaccañca. Avasesā saccā na maggasaccaṁ.

Samudayo saccanti? Āmantā. …pe….

Nirodho saccanti? Āmantā. …pe….

Maggo saccanti? Āmantā.

Saccā dukkhasaccanti? …pe… Saccā samudayasaccanti? …pe… Saccā nirodhasaccanti?

Nirodhasaccaṁ saccañceva nirodhasaccañca. Avasesā saccā na nirodhasaccaṁ.

5.1.2.4.2. Paccanīka

Na dukkhaṁ na saccanti?

Dukkhaṁ ṭhapetvā avasesā saccā na dukkhaṁ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṁ na ca saccā.

Na saccā na samudayasaccanti? Āmantā.

Na dukkhaṁ na saccanti?

Dukkhaṁ ṭhapetvā avasesā saccā na dukkhaṁ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṁ na ca saccā.

Na saccā na nirodhasaccanti? …pe… Na saccā na maggasaccanti? Āmantā.

Na samudayo na saccanti?

Samudayaṁ ṭhapetvā avasesā saccā na samudayo, saccā. Samudayañca saccañca ṭhapetvā avasesā na ceva samudayo na ca saccā.

Na saccā na dukkhasaccanti? …pe….

Na nirodho na saccanti?

Nirodhaṁ ṭhapetvā …pe….

Na maggo na saccanti?

Maggaṁ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.

Na saccā na dukkhasaccanti? Āmantā.

Na maggo na saccanti?

Maggaṁ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.

Na saccā na samudayasaccanti? Āmantā. …pe….

Na saccā na nirodhasaccanti? Āmantā.

Paṇṇattiniddesavāro.