abhidhamma » ya » ya7 » 7 Anusayayamaka

7.2 Mahāvāra

7.2.8. Dhātuvisajjanāvāra

Kāmadhātuyā cutassa kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Kāmadhātumūlakaṁ.)

Rūpadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa kāmadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Rūpadhātumūlakaṁ.)

Arūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa kāmadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṁyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṁyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Arūpadhātumūlakaṁ.)

Na kāmadhātuyā cutassa kāmadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmadhātumūlakaṁ.)

Na rūpadhātuyā cutassa kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpadhātumūlakaṁ.)

Na arūpadhātuyā cutassa kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Naarūpadhātumūlakaṁ.)

Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanaarūpadhātumūlakaṁ.)

Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpanaarūpadhātumūlakaṁ.)

Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṁyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṁyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṁ na arūpadhātuṁ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṁ na rūpadhātuṁ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanarūpadhātumūlakaṁ.)

Dhātuvisajjavāro.

Anusayayamakapāḷi niṭṭhitā.