abhidhamma » ya » ya10 » 10 Indriyayamaka

10.1 Paṇṇattivāra

10.1.2. Paṇṇattivāraniddesa

10.1.2.1. Padasodhanavāra

10.1.2.1.1 Anuloma

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Cakkhundriyaṁ cakkhūti? Āmantā.

Sotaṁ sotindriyanti?

Dibbasotaṁ taṇhāsotaṁ sotaṁ, na sotindriyaṁ. Sotindriyaṁ sotañceva sotindriyañca.

Sotindriyaṁ sotanti? Āmantā.

Ghānaṁ ghānindriyanti? Āmantā.

Ghānindriyaṁ ghānanti? Āmantā.

Jivhā jivhindriyanti? Āmantā.

Jivhindriyaṁ jivhāti? Āmantā.

Kāyo kāyindriyanti?

Kāyindriyaṁ ṭhapetvā avaseso kāyo, na kāyindriyaṁ. Kāyindriyaṁ kāyo ceva kāyindriyañca.

Kāyindriyaṁ kāyoti? Āmantā.

Mano manindriyanti? Āmantā.

Manindriyaṁ manoti? Āmantā.

Itthī itthindriyanti? No.

Itthindriyaṁ itthīti? No.

Puriso purisindriyanti? No.

Purisindriyaṁ purisoti? No.

Jīvitaṁ jīvitindriyanti? Āmantā.

Jīvitindriyaṁ jīvitanti? Āmantā.

Sukhaṁ sukhindriyanti? Āmantā.

Sukhindriyaṁ sukhanti? Āmantā.

Dukkhaṁ dukkhindriyanti? Āmantā.

Dukkhindriyaṁ dukkhanti? Āmantā.

Somanassaṁ somanassindriyanti? Āmantā.

Somanassindriyaṁ somanassanti? Āmantā.

Domanassaṁ domanassindriyanti? Āmantā.

Domanassindriyaṁ domanassanti? Āmantā.

Upekkhā upekkhindriyanti?

Upekkhindriyaṁ ṭhapetvā avasesā upekkhā, na upekkhindriyaṁ. Upekkhindriyaṁ upekkhā ceva upekkhindriyañca.

Upekkhindriyaṁ upekkhāti? Āmantā.

Saddhā saddhindriyanti? Āmantā.

Saddhindriyaṁ saddhāti? Āmantā.

Vīriyaṁ vīriyindriyanti? Āmantā.

Vīriyindriyaṁ vīriyanti? Āmantā.

Sati satindriyanti? Āmantā.

Satindriyaṁ satīti? Āmantā.

Samādhi samādhindriyanti? Āmantā.

Samādhindriyaṁ samādhīti? Āmantā.

Paññā paññindriyanti? Āmantā.

Paññindriyaṁ paññāti? Āmantā.

Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā.

Anaññātaññassāmītindriyaṁ anaññātaññassāmīti? Āmantā.

Aññaṁ aññindriyanti? Āmantā.

Aññindriyaṁ aññanti? Āmantā.

Aññātāvī aññātāvindriyanti? Āmantā.

Aññātāvindriyaṁ aññātāvīti? Āmantā.

10.1.2.1.2. Paccanīka

Na cakkhu na cakkhundriyanti? Āmantā.

Na cakkhundriyaṁ na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhundriyaṁ, cakkhu. Cakkhuñca cakkhundriyañca ṭhapetvā avasesā na ceva cakkhu na ca cakkhundriyaṁ.

Na sotaṁ na sotindriyanti? Āmantā.

Na sotindriyaṁ na sotanti?

Dibbasotaṁ taṇhāsotaṁ na sotindriyaṁ, sotaṁ. Sotañca sotindriyañca ṭhapetvā avasesā na ceva sotaṁ na ca sotindriyaṁ.

Na ghānaṁ na ghānindriyanti? Āmantā.

Na ghānindriyaṁ na ghānanti? Āmantā.

Na jivhā na jivhindriyanti? Āmantā.

Na jivhindriyaṁ na jivhāti? Āmantā.

Na kāyo na kāyindriyanti? Āmantā.

Na kāyindriyaṁ na kāyoti?

Kāyindriyaṁ ṭhapetvā avaseso na kāyindriyaṁ, kāyo. Kāyañca kāyindriyañca ṭhapetvā avasesā na ceva kāyo na ca kāyindriyaṁ.

Na mano na manindriyanti? Āmantā.

Na manindriyaṁ na manoti? Āmantā.

Na itthī na itthindriyanti?

Itthindriyaṁ na itthī, itthindriyaṁ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṁ.

Na itthindriyaṁ na itthīti?

Itthī na itthindriyaṁ, itthī. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṁ.

Na puriso na purisindriyanti?

Purisindriyaṁ na puriso, purisindriyaṁ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṁ.

Na purisindriyaṁ na purisoti?

Puriso na purisindriyaṁ, puriso. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṁ.

Na jīvitaṁ na jīvitindriyanti? Āmantā.

Na jīvitindriyaṁ na jīvitanti? Āmantā.

Na sukhaṁ na sukhindriyanti? Āmantā.

Na sukhindriyaṁ na sukhanti? Āmantā.

Na dukkhaṁ na dukkhindriyanti? Āmantā.

Na dukkhindriyaṁ na dukkhanti? Āmantā.

Na somanassaṁ na somanassindriyanti? Āmantā.

Na somanassindriyaṁ na somanassanti? Āmantā.

Na domanassaṁ na domanassindriyanti? Āmantā.

Na domanassindriyaṁ na domanassanti? Āmantā.

Na upekkhā na upekkhindriyanti? Āmantā.

Na upekkhindriyaṁ na upekkhāti?

Upekkhindriyaṁ ṭhapetvā avasesā na upekkhindriyaṁ, upekkhā. Upekkhañca upekkhindriyañca ṭhapetvā avasesā na ceva upekkhā na ca upekkhindriyaṁ.

Na saddhā na saddhindriyanti? Āmantā.

Na saddhindriyaṁ na saddhāti? Āmantā.

Na vīriyaṁ na vīriyindriyanti? Āmantā.

Na vīriyindriyaṁ na vīriyanti? Āmantā.

Na sati na satindriyanti? Āmantā.

Na satindriyaṁ na satīti? Āmantā.

Na samādhi na samādhindriyanti? Āmantā.

Na samādhindriyaṁ na samādhīti? Āmantā.

Na paññā na paññindriyanti? Āmantā.

Na paññindriyaṁ na paññāti? Āmantā.

Na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

Na anaññātaññassāmītindriyaṁ na anaññātaññassāmīti? Āmantā.

Na aññaṁ na aññindriyanti? Āmantā.

Na aññindriyaṁ na aññanti? Āmantā.

Na aññātāvī na aññātāvindriyanti? Āmantā.

Na aññātāvindriyaṁ na aññātāvīti? Āmantā.

10.1.2.2. Padasodhanamūlacakkavāra

10.1.2.2.1. Anuloma

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā sotindriyanti?

Sotindriyaṁ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā ghānindriyanti?

Ghānindriyaṁ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā jivhindriyanti?

Jivhindriyaṁ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā kāyindriyanti?

Kāyindriyaṁ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā manindriyanti?

Manindriyaṁ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā itthindriyanti?

Itthindriyaṁ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā purisindriyanti?

Purisindriyaṁ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā jīvitindriyanti?

Jīvitindriyaṁ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā sukhindriyanti?

Sukhindriyaṁ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā dukkhindriyanti?

Dukkhindriyaṁ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā somanassindriyanti?

Somanassindriyaṁ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā domanassindriyanti?

Domanassindriyaṁ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā upekkhindriyanti?

Upekkhindriyaṁ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā saddhindriyanti?

Saddhindriyaṁ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā vīriyindriyanti?

Vīriyindriyaṁ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā satindriyanti?

Satindriyaṁ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā samādhindriyanti?

Samādhindriyaṁ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā paññindriyanti?

Paññindriyaṁ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṁ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā aññindriyanti?

Aññindriyaṁ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṁ.

Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṁ. Cakkhundriyaṁ cakkhu ceva cakkhundriyañca.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Sotaṁ sotindriyanti?

Dibbasotaṁ taṇhāsotaṁ sotaṁ, na sotindriyaṁ. Sotindriyaṁ sotañceva sotindriyañca.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Sotaṁ sotindriyanti?

Dibbasotaṁ taṇhāsotaṁ sotaṁ, na sotindriyaṁ. Sotindriyaṁ sotañceva sotindriyañca.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Ghānaṁ ghānindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Ghānaṁ ghānindriyanti? Āmantā.

Indriyā aññātāvindriyanti? Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Jivhā jivhindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Jivhā jivhindriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Kāyo kāyindriyanti?

Kāyindriyaṁ ṭhapetvā avaseso kāyo na kāyindriyaṁ. Kāyindriyaṁ kāyo ceva kāyindriyañca.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Kāyo kāyindriyanti?

Kāyindriyaṁ ṭhapetvā avaseso kāyo, na kāyindriyaṁ. Kāyindriyaṁ kāyo ceva kāyindriyañca.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Mano manindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Mano manindriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Itthī itthindriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Itthī itthindriyanti? No.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Puriso purisindriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Puriso purisindriyanti? No.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Jīvitaṁ jīvitindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Jīvitaṁ jīvitindriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Sukhaṁ sukhindriyanti? Āmantā …pe….

Dukkhaṁ dukkhindriyanti? Āmantā …pe….

Somanassaṁ somanassindriyanti? Āmantā …pe….

Domanassaṁ domanassindriyanti? Āmantā …pe….

Upekkhā upekkhindriyanti?

Upekkhindriyaṁ ṭhapetvā avasesā upekkhā, na upekkhindriyaṁ. Upekkhindriyaṁ upekkhā ceva upekkhindriyañca.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Upekkhā upekkhindriyanti?

Upekkhindriyaṁ ṭhapetvā avasesā upekkhā, na upekkhindriyaṁ. Upekkhindriyaṁ upekkhā ceva upekkhindriyañca.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Saddhā saddhindriyanti? Āmantā …pe….

Vīriyaṁ vīriyindriyanti? Āmantā …pe….

Sati satindriyanti? Āmantā …pe….

Samādhi samādhindriyanti? Āmantā …pe….

Paññā paññindriyanti? Āmantā …pe….

Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā …pe….

Aññaṁ aññindriyanti? Āmantā …pe….

Aññātāvī aññātāvindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Aññātāvī aññātāvindriyanti? Āmantā.

Indriyā aññindriyanti? Aññindriyaṁ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṁ.

10.1.2.2.2. Paccanīka

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na sotindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na ghānindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na jivhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na kāyindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na manindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na itthindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na purisindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na jīvitindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na sukhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na dukkhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na somanassindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na domanassindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na upekkhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na saddhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na vīriyindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na satindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na samādhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na paññindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na anaññātaññassāmītindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na aññindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sotaṁ na sotindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sotaṁ na sotindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na ghānaṁ na ghānindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na ghānaṁ na ghānindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na jivhā na jivhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na jivhā na jivhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na kāyo na kāyindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na kāyo na kāyindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na mano na manindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na mano na manindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na itthī na itthindriyanti?

Itthindriyaṁ na itthī, itthindriyaṁ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṁ.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na itthī na itthindriyanti?

Itthindriyaṁ na itthī, itthindriyaṁ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṁ.

Na indriyā na aññātāvindriyanti? Āmantā.

Na puriso na purisindriyanti?

Purisindriyaṁ na puriso, purisindriyaṁ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṁ.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na puriso na purisindriyanti?

Purisindriyaṁ na puriso, purisindriyaṁ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṁ.

Na indriyā na aññātāvindriyanti? Āmantā.

Na jīvitaṁ na jīvitindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na jīvitaṁ na jīvitindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sukhaṁ na sukhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sukhaṁ na sukhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na dukkhaṁ na dukkhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na dukkhaṁ na dukkhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na somanassaṁ na somanassindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na somanassaṁ na somanassindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na domanassaṁ na domanassindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na domanassaṁ na domanassindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na upekkhā na upekkhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na upekkhā na upekkhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na saddhā na saddhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na saddhā na saddhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na vīriyaṁ na vīriyindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na vīriyaṁ na vīriyindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sati na satindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sati na satindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na samādhi na samādhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na samādhi na samādhindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na paññā na paññindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na paññā na paññindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na aññaṁ na aññindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na aññaṁ na aññindriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na aññātāvī na aññātāvindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na aññātāvī na aññātāvindriyanti? Āmantā.

Na indriyā na aññindriyanti? Āmantā.

10.1.2.3. Suddhindriyavāra

10.1.2.3.1. Anuloma

Cakkhu indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ.

Sotaṁ indriyanti?

Yaṁ sotaṁ indriyaṁ taṁ sotañceva indriyañca. Avasesaṁ sotaṁ na indriyaṁ.

Indriyā sotindriyanti?

Sotindriyaṁ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṁ.

Ghānaṁ indriyanti? Āmantā.

Indriyā ghānindriyanti?

Ghānindriyaṁ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṁ.

Jivhā indriyanti? Āmantā.

Indriyā jivhindriyanti?

Jivhindriyaṁ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṁ.

Kāyo indriyanti?

Yo kāyo indriyaṁ so kāyo ceva indriyañca. Avaseso kāyo na indriyā.

Indriyā kāyindriyanti?

Kāyindriyaṁ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṁ.

Mano indriyanti? Āmantā.

Indriyā manindriyanti?

Manindriyaṁ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṁ.

Itthī indriyanti? No.

Indriyā itthindriyanti?

Itthindriyaṁ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṁ.

Puriso indriyanti? No.

Indriyā purisindriyanti?

Purisindriyaṁ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṁ.

Jīvitaṁ indriyanti? Āmantā.

Indriyā jīvitindriyanti?

Jīvitindriyaṁ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṁ.

Sukhaṁ indriyanti? Āmantā.

Indriyā sukhindriyanti?

Sukhindriyaṁ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṁ.

Dukkhaṁ indriyanti? Āmantā.

Indriyā dukkhindriyanti?

Dukkhindriyaṁ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṁ.

Somanassaṁ indriyanti? Āmantā.

Indriyā somanassindriyanti?

Somanassindriyaṁ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṁ.

Domanassaṁ indriyanti? Āmantā.

Indriyā domanassindriyanti?

Domanassindriyaṁ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṁ.

Upekkhā indriyanti?

Yā upekkhā indriyaṁ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṁ.

Indriyā upekkhindriyanti?

Upekkhindriyaṁ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṁ.

Saddhā indriyanti? Āmantā.

Indriyā saddhindriyanti?

Saddhindriyaṁ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṁ.

Vīriyaṁ indriyanti? Āmantā.

Indriyā vīriyindriyanti?

Vīriyindriyaṁ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṁ.

Sati indriyanti? Āmantā.

Indriyā satindriyanti?

Satindriyaṁ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṁ.

Samādhi indriyanti? Āmantā.

Indriyā samādhindriyanti?

Samādhindriyaṁ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṁ.

Paññā indriyanti? Āmantā.

Indriyā paññindriyanti?

Paññindriyaṁ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṁ.

Anaññātaññassāmīti indriyanti? Āmantā.

Indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṁ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṁ.

Aññaṁ indriyanti? Āmantā.

Indriyā aññindriyanti?

Aññindriyaṁ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṁ.

Aññātāvī indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

10.1.2.3.2. Paccanīka

Na cakkhu na indriyanti?

Cakkhuṁ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā.

Na sotaṁ na indriyanti?

Sotaṁ ṭhapetvā avasesā indriyā na sotaṁ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṁ na ca indriyā.

Na indriyā na sotindriyanti? Āmantā.

Na ghānaṁ na indriyanti?

Ghānaṁ ṭhapetvā avasesā indriyā na ghānaṁ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṁ na ca indriyā.

Na indriyā na ghānindriyanti? Āmantā.

Na jivhā na indriyanti?

Jivhaṁ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na jivhindriyanti? Āmantā.

Na kāyo na indriyanti? Āmantā.

Na indriyā na kāyindriyanti? Āmantā.

Na mano na indriyanti?

Manaṁ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na manindriyanti? Āmantā.

Na itthī na indriyanti?

Itthiṁ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

Na indriyā na itthindriyanti? Āmantā.

Na puriso na indriyanti?

Purisaṁ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na purisindriyanti? Āmantā.

Na jīvitaṁ na indriyanti?

Jīvitaṁ ṭhapetvā avasesā indriyā na jīvitaṁ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṁ na ca indriyā.

Na indriyā na jīvitindriyanti? Āmantā.

Na sukhaṁ na indriyanti?

Sukhaṁ ṭhapetvā avasesā indriyā na sukhaṁ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṁ na ca indriyā.

Na indriyā na sukhindriyanti? Āmantā.

Na dukkhaṁ na indriyanti?

Dukkhaṁ ṭhapetvā avasesā indriyā na dukkhaṁ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṁ na ca indriyā.

Na indriyā na dukkhindriyanti? Āmantā.

Na somanassaṁ na indriyanti?

Somanassaṁ ṭhapetvā avasesā indriyā na somanassaṁ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṁ na ca indriyā.

Na indriyā na somanassindriyanti? Āmantā.

Na domanassaṁ na indriyanti?

Domanassaṁ ṭhapetvā avasesā indriyā na domanassaṁ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṁ na ca indriyā.

Na indriyā na domanassindriyanti? Āmantā.

Na upekkhā na indriyanti?

Upekkhaṁ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na upekkhindriyanti? Āmantā.

Na saddhā na indriyanti?

Saddhaṁ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na saddhindriyanti? Āmantā.

Na vīriyaṁ na indriyanti?

Vīriyaṁ ṭhapetvā avasesā indriyā na vīriyaṁ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṁ na ca indriyā.

Na indriyā na vīriyindriyanti? Āmantā.

Na sati na indriyanti?

Satiṁ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na satindriyanti? Āmantā.

Na samādhi na indriyanti?

Samādhiṁ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na samādhindriyanti? Āmantā.

Na paññā na indriyanti?

Paññaṁ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

Na indriyā na paññindriyanti? Āmantā.

Na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṁ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

Na indriyā na anaññātaññassāmītindriyanti? Āmantā.

Na aññaṁ na indriyanti?

Aññaṁ ṭhapetvā avasesā indriyā na aññaṁ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṁ na ca indriyā.

Na indriyā na aññindriyanti? Āmantā.

Na aññātāvī na indriyanti?

Aññātāviṁ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

10.1.2.4. Suddhindriyamūlacakkavāra

10.1.2.4.1. Anuloma

Cakkhu indriyanti? Āmantā.

Indriyā sotindriyanti?

Sotindriyaṁ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā ghānindriyanti?

Ghānindriyaṁ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā jivhindriyanti?

Jivhindriyaṁ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā kāyindriyanti?

Kāyindriyaṁ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā manindriyanti?

Manindriyaṁ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā itthindriyanti?

Itthindriyaṁ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā purisindriyanti?

Purisindriyaṁ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā jīvitindriyanti?

Jīvitindriyaṁ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā sukhindriyanti?

Sukhindriyaṁ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā dukkhindriyanti?

Dukkhindriyaṁ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā somanassindriyanti?

Somanassindriyaṁ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā domanassindriyanti?

Domanassindriyaṁ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā upekkhindriyanti?

Upekkhindriyaṁ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā saddhindriyanti?

Saddhindriyaṁ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā vīriyindriyanti?

Vīriyindriyaṁ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā satindriyanti?

Satindriyaṁ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā samādhindriyanti?

Samādhindriyaṁ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā paññindriyanti?

Paññindriyaṁ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṁ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā aññindriyanti?

Aññindriyaṁ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṁ.

Cakkhu indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Sotaṁ indriyanti?

Yaṁ sotaṁ indriyaṁ taṁ sotañceva indriyañca. Avasesaṁ sotaṁ na indriyaṁ.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Sotaṁ indriyanti?

Yaṁ sotaṁ indriyaṁ taṁ sotañceva indriyañca. Avasesaṁ sotaṁ na indriyaṁ.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Ghānaṁ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Ghānaṁ indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Jivhā indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Jivhā indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Kāyo indriyanti?

Yo kāyo indriyaṁ so kāyo ceva indriyañca. Avaseso kāyo na indriyaṁ.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Kāyo indriyanti?

Yo kāyo indriyaṁ so kāyo ceva indriyañca. Avaseso kāyo na indriyaṁ.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Mano indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Mano indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Itthī indriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Itthī indriyanti? No.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Puriso indriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Puriso indriyanti? No.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Jīvitaṁ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Jīvitaṁ indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Sukhaṁ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Sukhaṁ indriyanti? Āmantā.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Dukkhaṁ indriyanti? Āmantā …pe….

Somanassaṁ indriyanti? Āmantā …pe….

Domanassaṁ indriyanti? Āmantā …pe….

Upekkhā indriyanti?

Yā upekkhā indriyaṁ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṁ.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Upekkhā indriyanti?

Yā upekkhā indriyaṁ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṁ.

Indriyā aññātāvindriyanti?

Aññātāvindriyaṁ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṁ.

Saddhā indriyanti? Āmantā …pe….

Vīriyaṁ indriyanti? Āmantā …pe….

Sati indriyanti? Āmantā …pe….

Samādhi indriyanti? Āmantā …pe….

Paññā indriyanti? Āmantā …pe….

Anaññātaññassāmīti indriyanti? Āmantā …pe….

Aññaṁ indriyanti? Āmantā …pe….

Aññātāvī indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaṁ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṁ …pe….

Aññātāvī indriyanti? Āmantā.

Indriyā aññindriyanti?

Aññindriyaṁ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṁ.

10.1.2.4.2. Paccanīka

Na cakkhu na indriyanti?

Cakkhuṁ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na sotindriyanti? Āmantā …pe….

Na cakkhu na indriyanti?

Cakkhuṁ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sotaṁ na indriyanti?

Sotaṁ ṭhapetvā avasesā indriyā na sotaṁ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sotaṁ na indriyanti?

Sotaṁ ṭhapetvā avasesā indriyā na sotaṁ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na ghānaṁ na indriyanti?

Ghānaṁ ṭhapetvā avasesā indriyā na ghānaṁ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na ghānaṁ na indriyanti?

Ghānaṁ ṭhapetvā avasesā indriyā na ghānaṁ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na jivhā na indriyanti?

Jivhaṁ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na jivhā na indriyanti?

Jivhaṁ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na kāyo na indriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na kāyo na indriyanti? Āmantā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na mano na indriyanti?

Manaṁ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na mano na indriyanti? Manaṁ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na itthī na indriyanti?

Itthiṁ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na itthī na indriyanti?

Itthiṁ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na puriso na indriyanti?

Purisaṁ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na puriso na indriyanti?

Purisaṁ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na jīvitaṁ na indriyanti?

Jīvitaṁ ṭhapetvā avasesā indriyā na jīvitaṁ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na jīvitaṁ na indriyanti?

Jīvitaṁ ṭhapetvā avasesā indriyā na jīvitaṁ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sukhaṁ na indriyanti?

Sukhaṁ ṭhapetvā avasesā indriyā na sukhaṁ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sukhaṁ na indriyanti?

Sukhaṁ ṭhapetvā avasesā indriyā na sukhaṁ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na dukkhaṁ na indriyanti?

Dukkhaṁ ṭhapetvā avasesā indriyā na dukkhaṁ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na dukkhaṁ na indriyanti?

Dukkhaṁ ṭhapetvā avasesā indriyā na dukkhaṁ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na somanassaṁ na indriyanti?

Somanassaṁ ṭhapetvā avasesā indriyā na somanassaṁ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na somanassaṁ na indriyanti?

Somanassaṁ ṭhapetvā avasesā indriyā na somanassaṁ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na domanassaṁ na indriyanti?

Domanassaṁ ṭhapetvā avasesā indriyā na domanassaṁ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na domanassaṁ na indriyanti?

Domanassaṁ ṭhapetvā avasesā indriyā na domanassaṁ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na upekkhā na indriyanti?

Upekkhaṁ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na upekkhā na indriyanti?

Upekkhaṁ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na saddhā na indriyanti?

Saddhaṁ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na saddhā na indriyanti?

Saddhaṁ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na vīriyaṁ na indriyanti?

Vīriyaṁ ṭhapetvā avasesā indriyā na vīriyaṁ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na vīriyaṁ na indriyanti?

Vīriyaṁ ṭhapetvā avasesā indriyā na vīriyaṁ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na sati na indriyanti? Satiṁ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na sati na indriyanti?

Satiṁ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na samādhi na indriyanti?

Samādhiṁ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na samādhi na indriyanti?

Samādhiṁ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na paññā na indriyanti?

Paññaṁ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na paññā na indriyanti?

Paññaṁ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṁ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṁ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na aññaṁ na indriyanti?

Aññaṁ ṭhapetvā avasesā indriyā na aññaṁ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṁ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na aññaṁ na indriyanti?

Aññaṁ ṭhapetvā avasesā indriyā na aññaṁ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṁ na ca indriyā.

Na indriyā na aññātāvindriyanti? Āmantā.

Na aññātāvī na indriyanti?

Aññātāviṁ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā …pe….

Na aññātāvī na indriyanti?

Aññātāviṁ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

Na indriyā na aññindriyanti? Āmantā.

Paṇṇattiniddesavāro.