abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.6. Atītānāgatavāra

10.3.6.1. Anuloma

Yo cakkhundriyaṁ parijānittha so domanassindriyaṁ pajahissatīti? No.

Yo vā pana domanassindriyaṁ pajahissati so cakkhundriyaṁ parijānitthāti? No.

Yo cakkhundriyaṁ parijānittha so anaññātaññassāmītindriyaṁ bhāvessatīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so cakkhundriyaṁ parijānitthāti? No.

Yo cakkhundriyaṁ parijānittha so aññindriyaṁ bhāvessatīti? No.

Yo vā pana aññindriyaṁ bhāvessati so cakkhundriyaṁ parijānitthāti? No.

Yo cakkhundriyaṁ parijānittha so aññātāvindriyaṁ sacchikarissatīti? No.

Yo vā pana aññātāvindriyaṁ sacchikarissati so cakkhundriyaṁ parijānitthāti? No. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahittha so anaññātaññassāmītindriyaṁ bhāvessatīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so domanassindriyaṁ pajahitthāti? No.

Yo domanassindriyaṁ pajahittha so aññindriyaṁ bhāvessatīti?

Dve puggalā domanassindriyaṁ pajahittha, no ca aññindriyaṁ bhāvessanti. Anāgāmī domanassindriyañca pajahittha aññindriyañca bhāvessati.

Yo vā pana aññindriyaṁ bhāvessati so domanassindriyaṁ pajahitthāti?

Cha puggalā aññindriyaṁ bhāvessanti, no ca domanassindriyaṁ pajahittha. Anāgāmī aññindriyañca bhāvessati domanassindriyañca pajahittha.

Yo domanassindriyaṁ pajahittha so aññātāvindriyaṁ sacchikarissatīti?

Arahā domanassindriyaṁ pajahittha, no ca aññātāvindriyaṁ sacchikarissati. Dve puggalā domanassindriyañca pajahittha aññātāvindriyañca sacchikarissanti.

Yo vā pana aññātāvindriyaṁ sacchikarissati so domanassindriyaṁ pajahitthāti?

Cha puggalā aññātāvindriyaṁ sacchikarissanti, no ca domanassindriyaṁ pajahittha. Dve puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahittha. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāvittha so aññindriyaṁ bhāvessatīti?

Dve puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca aññindriyaṁ bhāvessanti. Pañca puggalā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvessanti.

Yo vā pana aññindriyaṁ bhāvessati. So anaññātaññassāmītindriyaṁ bhāvitthāti?

Dve puggalā aññindriyaṁ bhāvessanti no ca anaññātaññassāmītindriyaṁ bhāvittha. Pañca puggalā aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvittha.

Yo anaññātaññassāmītindriyaṁ bhāvittha so aññātāvindriyaṁ sacchikarissatīti?

Arahā anaññātaññassāmītindriyaṁ bhāvittha, no ca aññātāvindriyaṁ sacchikarissati. Cha puggalā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarissanti.

Yo vā pana aññātāvindriyaṁ sacchikarissati so anaññātaññassāmītindriyaṁ bhāvitthāti?

Dve puggalā aññātāvindriyaṁ sacchikarissanti, no ca anaññātaññassāmītindriyaṁ bhāvittha. Cha puggalā aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvittha. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāvittha so aññātāvindriyaṁ sacchikarissatīti? No.

Yo vā pana aññātāvindriyaṁ sacchikarissati so aññindriyaṁ bhāvitthāti? No. (Aññindriyamūlakaṁ.)

10.3.6.2. Paccanīka

Yo cakkhundriyaṁ na parijānittha so domanassindriyaṁ nappajahissatīti?

Pañca puggalā cakkhundriyaṁ na parijānittha, no ca domanassindriyaṁ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahissanti.

Yo vā pana domanassindriyaṁ nappajahissati so cakkhundriyaṁ na parijānitthāti?

Arahā domanassindriyaṁ nappajahissati, no ca cakkhundriyaṁ na parijānittha. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānittha.

Yo cakkhundriyaṁ na parijānittha so anaññātaññassāmītindriyaṁ na bhāvessatīti?

Ye puthujjanā maggaṁ paṭilabhissanti te cakkhundriyaṁ na parijānittha, no ca anaññātaññassāmītindriyaṁ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānitthāti?

Arahā anaññātaññassāmītindriyaṁ na bhāvessati, no ca cakkhundriyaṁ na parijānittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānittha.

Yo cakkhundriyaṁ na parijānittha so aññindriyaṁ na bhāvessatīti?

Satta puggalā cakkhundriyaṁ na parijānittha, no ca aññindriyaṁ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānittha aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānitthāti?

Arahā aññindriyaṁ na bhāvessati, no ca cakkhundriyaṁ na parijānittha. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānittha.

Yo cakkhundriyaṁ na parijānittha so aññātāvindriyaṁ na sacchikarissatīti?

Aṭṭha puggalā cakkhundriyaṁ na parijānittha, no ca aññātāvindriyaṁ na sacchikarissanti. Ye puthujjanā maggaṁ na paṭilabhissanti te cakkhundriyañca na parijānittha aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so cakkhundriyaṁ na parijānitthāti?

Arahā aññātāvindriyaṁ na sacchikarissati, no ca cakkhundriyaṁ na parijānittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahittha so anaññātaññassāmītindriyaṁ na bhāvessatīti?

Ye puthujjanā maggaṁ paṭilabhissanti te domanassindriyaṁ nappajahittha, no ca anaññātaññassāmītindriyaṁ na bhāvessanti. Cha puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so domanassindriyaṁ nappajahitthāti?

Tayo puggalā anaññātaññassāmītindriyaṁ na bhāvessanti, no ca domanassindriyaṁ nappajahittha. Cha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahittha.

Yo domanassindriyaṁ nappajahittha so aññindriyaṁ na bhāvessatīti?

Cha puggalā domanassindriyaṁ nappajahittha, no ca aññindriyaṁ na bhāvessanti. Ye puthujjanā maggaṁ na paṭilabhissanti te domanassindriyañca nappajahittha aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so domanassindriyaṁ nappajahitthāti?

Dve puggalā aññindriyaṁ na bhāvessanti, no ca domanassindriyaṁ nappajahittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññindriyañca na bhāvessanti domanassindriyañca nappajahittha.

Yo domanassindriyaṁ nappajahittha so aññātāvindriyaṁ na sacchikarissatīti?

Cha puggalā domanassindriyaṁ nappajahittha, no ca aññātāvindriyaṁ na sacchikarissanti. Ye puthujjanā maggaṁ na paṭilabhissanti te domanassindriyañca nappajahittha aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so domanassindriyaṁ nappajahitthāti?

Arahā aññātāvindriyaṁ na sacchikarissati, no ca domanassindriyaṁ nappajahittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti domanassindriyañca nappajahittha. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāvittha so aññindriyaṁ na bhāvessatīti?

Dve puggalā anaññātaññassāmītindriyaṁ na bhāvittha, no ca aññindriyaṁ na bhāvessanti. Ye puthujjanā maggaṁ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Dve puggalā aññindriyaṁ na bhāvessanti, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññindriyañca na bhāvessanti anaññātaññassāmītindriyañca na bhāvittha.

Yo anaññātaññassāmītindriyaṁ na bhāvittha so aññātāvindriyaṁ na sacchikarissatīti?

Dve puggalā anaññātaññassāmītindriyaṁ na bhāvittha, no ca aññātāvindriyaṁ na sacchikarissanti. Ye puthujjanā maggaṁ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Arahā aññātāvindriyaṁ na sacchikarissati, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāvittha so aññātāvindriyaṁ na sacchikarissatīti?

Aṭṭha puggalā aññindriyaṁ na bhāvittha, no ca aññātāvindriyaṁ na sacchikarissanti. Ye puthujjanā maggaṁ na paṭilabhissanti te aññindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so aññindriyaṁ na bhāvitthāti?

Arahā aññātāvindriyaṁ na sacchikarissati, no ca aññindriyaṁ na bhāvittha. Ye puthujjanā maggaṁ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti aññindriyañca na bhāvittha. (Aññindriyamūlakaṁ.)

Pariññāvāro.

Indriyayamakapāḷi niṭṭhitā.

Yamakapakaraṇaṁ niṭṭhitaṁ.