Other Translations: English

From:

PreviousNext

Saṁyutta Nikāya 44.1 Verbundene Lehrreden 44.1

1. Abyākatavagga 1. Das Kapitel über die nicht erklärten Punkte

Khemāsutta Mit Khemā

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.

Tena kho pana samayena khemā bhikkhunī kosalesu cārikaṁ caramānā antarā ca sāvatthiṁ antarā ca sāketaṁ toraṇavatthusmiṁ vāsaṁ upagatā hoti. Zu dieser Zeit wanderte die Nonne Khemā zwischen Sāvatthī und Sāketa durch das Land der Kosaler und ließ sich in Toraṇavatthu nieder.

Atha kho rājā pasenadi kosalo sāketā sāvatthiṁ gacchanto, antarā ca sāketaṁ antarā ca sāvatthiṁ toraṇavatthusmiṁ ekarattivāsaṁ upagacchi. Da reiste der König Pasenadi von Sāketa nach Sāvatthī und blieb für eine Nacht in Toraṇavatthu.

Atha kho rājā pasenadi kosalo aññataraṁ purisaṁ āmantesi: Da wandte er sich an einen Mann:

“ehi tvaṁ, ambho purisa, toraṇavatthusmiṁ tathārūpaṁ samaṇaṁ vā brāhmaṇaṁ vā jāna yamahaṁ ajja payirupāseyyan”ti. „Bitte, werter Mann, finde heraus, ob es in Toraṇavatthu einen geeigneten Asketen oder Brahmanen gibt, dem ich meine Aufwartung machen könnte.“

“Evaṁ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṁ toraṇavatthuṁ āhiṇḍanto nāddasa tathārūpaṁ samaṇaṁ vā brāhmaṇaṁ vā yaṁ rājā pasenadi kosalo payirupāseyya. „Ja, Majestät“, antwortete der Mann. Er suchte in ganz Toraṇavatthu, aber er sah keinen geeigneten Asketen oder Brahmanen, dem der König seine Aufwartung machen konnte.

Addasā kho so puriso khemaṁ bhikkhuniṁ toraṇavatthusmiṁ vāsaṁ upagataṁ. Doch er sah, dass sich die Nonne Khemā da aufhielt,

Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṁ pasenadiṁ kosalaṁ etadavoca: und so ging er zum König und sagte zu ihm:

“Natthi kho, deva, toraṇavatthusmiṁ tathārūpo samaṇo vā brāhmaṇo vā yaṁ devo payirupāseyya. „Majestät, es gibt in Toraṇavatthu keinen geeigneten Asketen oder Brahmanen, dem der König seine Aufwartung machen könnte.

Atthi ca kho, deva, khemā nāma bhikkhunī, tassa bhagavato sāvikā arahato sammāsambuddhassa. Aber da ist die Nonne Khemā, eine Schülerin des Gesegneten, des Vollendeten, des vollkommen erwachten Buddha.

Tassā kho pana ayyāya evaṁ kalyāṇo kittisaddo abbhuggato: Sie hat den guten Ruf,

‘paṇḍitā, viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā’ti. dass sie klug, fähig, verständig und gelehrt ist, eine geistvolle und wortgewandte Rednerin.

Taṁ devo payirupāsatū”ti. Seine Majestät sollte ihr seine Aufwartung machen.“

Atha kho rājā pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami; upasaṅkamitvā khemaṁ bhikkhuniṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo khemaṁ bhikkhuniṁ etadavoca: Da ging König Pasenadi von Kosala zu der Nonne Khemā, verbeugte sich, setzte sich zur Seite hin und sagte zu ihr:

“kiṁ nu kho, ayye, hoti tathāgato paraṁ maraṇā”ti? „Meine Dame, besteht ein Klargewordener nach dem Tod fort?“

“Abyākataṁ kho etaṁ, mahārāja, bhagavatā: „Großer König, das wurde vom Buddha nicht erklärt.“

‘hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ panayye, na hoti tathāgato paraṁ maraṇā”ti? „Nun, besteht dann ein Klargewordener nach dem Tod nicht fort?“

“Etampi kho, mahārāja, abyākataṁ bhagavatā: „Auch das wurde vom Buddha nicht erklärt.“

‘na hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? „Nun, besteht dann ein Klargewordener nach dem Tod fort und besteht auch nicht fort?“

“Abyākataṁ kho etaṁ, mahārāja, bhagavatā: „Auch das wurde vom Buddha nicht erklärt.“

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā”ti. „Nun, besteht dann ein Klargewordener nach dem Tod weder fort, noch besteht er nicht fort?“

“Etampi kho, mahārāja, abyākataṁ bhagavatā: „Auch das wurde vom Buddha nicht erklärt.“

‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.

“‘Kiṁ nu kho, ayye, hoti tathāgato paraṁ maraṇā’ti, iti puṭṭhā samānā: „Meine Dame, wenn du so gefragt wirst, sagst du:

‘abyākataṁ kho etaṁ, mahārāja, bhagavatā—‚Das wurde vom Buddha nicht erklärt.‘

hoti tathāgato paraṁ maraṇā’ti vadesi.

‘Kiṁ panayye, na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā:

‘etampi kho, mahārāja, abyākataṁ bhagavatā—

na hoti tathāgato paraṁ maraṇā’ti vadesi.

‘Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā:

‘abyākataṁ kho etaṁ, mahārāja, bhagavatā—

hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vadesi.

‘Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā:

‘etampi kho, mahārāja, abyākataṁ bhagavatā—

neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.

Ko nu kho, ayye, hetu, ko paccayo yenetaṁ abyākataṁ bhagavatā”ti? Was ist der Grund, was ist die Ursache, dass das vom Buddha nicht erklärt wurde?“

“Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. „Nun, großer König, ich werde dir dazu Gegenfragen stellen, und du kannst antworten, wie du möchtest.

Taṁ kiṁ maññasi, mahārāja, Was denkst du, großer König?

atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ—Hast du irgendeinen Buchhalter oder Fingerzähler oder Rechner, der die Sandkörner im Ganges zählen könnte, das heißt,

ettakā vālukā iti vā, ettakāni vālukasatāni iti vā, ettakāni vālukasahassāni iti vā, ettakāni vālukasatasahassāni iti vā”ti? wie viele Sandkörner es gibt, wie viele hundert oder tausend oder hunderttausend Sandkörner?“

“No hetaṁ, ayye”. „Nein, meine Dame.“

“Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ—„Hast du irgendeinen Buchhalter oder Fingerzähler oder Rechner, der das Wasser im Weltmeer zusammenrechnen könnte, das heißt:

ettakāni udakāḷhakāni iti vā, ettakāni udakāḷhakasatāni iti vā, ettakāni udakāḷhakasahassāni iti vā, ettakāni udakāḷhakasatasahassāni iti vā”ti? ‚Es sind so viele Eimer, so viele hundert Eimer, so viele tausend Eimer, so viele hunderttausend Eimer Wasser‘?“

“No hetaṁ, ayye”. „Nein, meine Dame.

“Taṁ kissa hetu”? Warum ist das so?

“Mahāyye, samuddo gambhīro appameyyo duppariyogāho”ti. Weil das Weltmeer tief ist, unermesslich und schwer zu ergründen.“

“Evameva kho, mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ. „Ebenso, großer König, wurde jede Form, mit der ein Klargewordener beschrieben werden könnte, aufgegeben, an der Wurzel abgeschnitten, wurde wie der Stumpf einer Palme, wurde ausgelöscht und kann sich in Zukunft nicht mehr erheben.

Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—Ein Klargewordener ist vom Rechnen in Begriffen der Form befreit. Er ist tief, unermesslich und schwer zu ergründen

seyyathāpi mahāsamuddo. wie das Weltmeer.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. Zu sagen, dass ein Klargewordener nach dem Tod fortbesteht oder nicht fortbesteht oder sowohl fortbesteht als auch nicht oder weder fortbesteht noch nicht fortbesteht: Keine dieser Aussagen trifft zu.

Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Jedes Gefühl …

Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—

seyyathāpi mahāsamuddo.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.

Yāya saññāya tathāgataṁ …pe… jede Wahrnehmung …

yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. alle Willensbildungsprozesse …

Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—

seyyathāpi mahāsamuddo.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.

Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ. oder jedes Bewusstsein, mit dem ein Klargewordener beschrieben werden könnte, wurde aufgegeben, an der Wurzel abgeschnitten, wurde wie der Stumpf einer Palme, wurde ausgelöscht und kann sich in Zukunft nicht mehr erheben.

Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—Ein Klargewordener ist vom Rechnen in Begriffen des Bewusstseins befreit. Er ist tief, unermesslich und schwer zu ergründen

seyyathāpi mahāsamuddo. wie das Weltmeer.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti. Zu sagen, dass ein Klargewordener nach dem Tod fortbesteht oder nicht fortbesteht oder sowohl fortbesteht als auch nicht oder weder fortbesteht noch nicht fortbesteht: Keine dieser Aussagen trifft zu.“

Atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Da begrüßte der König Pasenadi die Worte der Nonne Khemā und stimmte ihr zu. Er erhob er sich von seinem Sitz, verbeugte sich, umrundete sie respektvoll, die rechte Seite ihr zugewandt, und ging.

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: Nach einiger Zeit ging dann der König Pasenadi von Kosala zum Buddha, verbeugte sich und setzte sich zur Seite hin. Er stellte dem Buddha genau die gleichen Fragen, die er der Nonne Khemā gestellt hatte, und erhielt die gleichen Antworten.

“kiṁ nu kho, bhante, hoti tathāgato paraṁ maraṇā”ti?

“Abyākataṁ kho etaṁ, mahārāja, mayā:

‘hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ pana, bhante, na hoti tathāgato paraṁ maraṇā”ti?

“Etampi kho, mahārāja, abyākataṁ mayā:

‘na hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ nu kho, bhante, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti?

“Abyākataṁ kho etaṁ, mahārāja, mayā:

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti.

“Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?

“Etampi kho, mahārāja, abyākataṁ mayā:

‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.

“‘Kiṁ nu kho, bhante, hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:

‘abyākataṁ kho etaṁ, mahārāja, mayā—hoti tathāgato paraṁ maraṇā’ti vadesi …pe….

“‘Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:

‘etampi kho, mahārāja, abyākataṁ mayā—

neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.

Ko nu kho, bhante, hetu, ko paccayo, yenetaṁ abyākataṁ bhagavatā”ti?

“Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi.

Taṁ kiṁ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ—

ettakā vālukā iti vā …pe… ettakāni vālukasatasahassāni iti vā”ti?

“No hetaṁ, bhante”.

“Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ—

ettakāni udakāḷhakāni iti vā …pe… ettakāni udakāḷhakasatasahassāni iti vā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Mahā, bhante, samuddo gambhīro appameyyo duppariyogāho.

Evameva kho, mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—

seyyathāpi mahāsamuddo.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti …pe…

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.

Yāya vedanāya …pe…

yāya saññāya …pe… yehi saṅkhārehi …pe….

Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya, taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—

seyyathāpi mahāsamuddo.

‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti.

“Acchariyaṁ, bhante, abbhutaṁ, bhante. Er sagte: „Es ist unglaublich, Herr, es ist erstaunlich!

Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṁ saṁsandissati, samessati, na virodhayissati yadidaṁ aggapadasmiṁ. Wie doch Bedeutung und Ausdruck von Lehrer und Schülerin zusammenpassen und widerspruchsfrei übereinstimmen, wenn es um den wichtigsten Gegenstand geht!

Ekamidāhaṁ, bhante, samayaṁ khemaṁ bhikkhuniṁ upasaṅkamitvā etamatthaṁ apucchiṁ. Dieses eine Mal war ich zur Nonne Khemā gegangen und hatte sie über diese Sache befragt.

Sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṁ byākāsi, seyyathāpi bhagavā. Und sie hat es mir mit den gleichen Worten und Ausdrücken erklärt wie der Buddha.

Acchariyaṁ, bhante, abbhutaṁ, bhante. Es ist unglaublich, Herr, es ist erstaunlich!

Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṁ saṁsandissati, samessati, na virodhayissati yadidaṁ aggapadasmiṁ. Wie doch Bedeutung und Ausdruck von Lehrer und Schülerin zusammenpassen und widerspruchsfrei übereinstimmen, wenn es um den wichtigsten Gegenstand geht!

Handa dāni mayaṁ, bhante, gacchāma. Nun, Herr, jetzt muss ich gehen.

Bahukiccā mayaṁ bahukaraṇīyā”ti. Ich habe viele Pflichten und Verantwortlichkeiten.“

“Yassadāni tvaṁ, mahārāja, kālaṁ maññasī”ti. „Bitte, großer König, geh nach deinem Belieben.“

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti. Da begrüßte der König Pasenadi die Worte des Buddha und stimmte ihm zu. Er erhob er sich von seinem Sitz, verbeugte sich, umrundete den Buddha respektvoll, die rechte Seite ihm zugewandt, und ging.

Paṭhamaṁ.
PreviousNext