From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Pannarasamavagga

AƱƱamaƱƱapaccayakathā

Avijjāpaccayāva saį¹…khārā, na vattabbaį¹ā€”

ā€œsaį¹…khārapaccayāpi avijjāā€ti?

Āmantā.

Nanu avijjā saį¹…khārena sahajātāti?

Āmantā.

HaƱci avijjā saį¹…khārena sahajātā, tena vata re vattabbeā€”

ā€œavijjāpaccayāpi saį¹…khārā, saį¹…khārapaccayāpi avijjāā€ti.

Taį¹‡hāpaccayāva upādānaį¹, na vattabbaį¹ā€”

ā€œupādānapaccayāpi taį¹‡hāā€ti?

Āmantā.

Nanu taį¹‡hā upādānena sahajātāti?

Āmantā.

HaƱci taį¹‡hā upādānena sahajātā, tena vata re vattabbeā€”

ā€œtaį¹‡hāpaccayāpi upādānaį¹, upādānapaccayāpi taį¹‡hāā€ti.

ā€œJarāmaraį¹‡apaccayā, bhikkhave, jāti, jātipaccayā bhavoā€tiā€”

attheva suttantoti?

Natthi.

Tena hi avijjāpaccayāva saį¹…khārā, na vattabbaį¹ā€”

ā€œsaį¹…khārapaccayāpi avijjāā€ti.

Taį¹‡hāpaccayāva upādānaį¹, na vattabbaį¹ā€”

ā€œupādānapaccayāpi taį¹‡hāā€ti.

ā€œViƱƱāį¹‡apaccayā, bhikkhave, nāmarÅ«paį¹, nāmarÅ«papaccayāpi viƱƱāį¹‡anā€tiā€”

attheva suttantoti?

Āmantā.

Tena hi avijjāpaccayāpi saį¹…khārā, saį¹…khārapaccayāpi avijjā;

taį¹‡hāpaccayāpi upādānaį¹, upādānapaccayāpi taį¹‡hāti.

AƱƱamaƱƱapaccayakathā niį¹­į¹­hitā.
PreviousNext