From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

VÄ«satimavagga

Maggakathā

PaƱcaį¹…giko maggoti?

Āmantā.

Nanu aį¹­į¹­haį¹…giko maggo vutto bhagavatā, seyyathidaį¹ā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhÄ«ti?

Āmantā.

HaƱci aį¹­į¹­haį¹…giko maggo vutto bhagavatā, seyyathidaį¹ā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi, no ca vata re vattabbeā€”

ā€œpaƱcaį¹…giko maggoā€ti.

PaƱcaį¹…giko maggoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œMaggānaį¹ aį¹­į¹­haį¹…giko seį¹­į¹­ho,

Saccānaį¹ caturo padā;

Virāgo seį¹­į¹­ho dhammānaį¹,

DvipadānaƱca cakkhumāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi aį¹­į¹­haį¹…giko maggoti.

Sammāvācā maggaį¹…gaį¹, sā ca na maggoti?

Āmantā.

Sammādiį¹­į¹­hi maggaį¹…gaį¹, sā ca na maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦

sammāvācā maggaį¹…gaį¹, sā ca na maggoti?

Āmantā.

Sammāsaį¹…kappo ā€¦peā€¦

sammāvāyāmo ā€¦peā€¦

sammāsati ā€¦peā€¦

sammāsamādhi maggaį¹…gaį¹, so ca na maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sammākammanto ā€¦peā€¦

sammāājÄ«vo maggaį¹…gaį¹, so ca na maggoti?

Āmantā.

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi maggaį¹…gaį¹, so ca na maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sammādiį¹­į¹­hi maggaį¹…gaį¹, sā ca maggoti?

Āmantā.

Sammāvācā maggaį¹…gaį¹, sā ca maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦

sammādiį¹­į¹­hi maggaį¹…gaį¹, sā ca maggoti?

Āmantā.

Sammākammanto ā€¦peā€¦

sammāājÄ«vo maggaį¹…gaį¹, so ca maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sammāsaį¹…kappo ā€¦peā€¦

sammāvāyāmo ā€¦peā€¦

sammāsati ā€¦peā€¦

sammāsamādhi maggaį¹…gaį¹, so ca maggoti?

Āmantā.

Sammāvācā ā€¦peā€¦

sammākammanto ā€¦peā€¦

sammāājÄ«vo maggaį¹…gaį¹, so ca maggoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ariyo aį¹­į¹­haį¹…giko maggoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpubbeva kho panassa kāyakammaį¹ vacÄ«kammaį¹ ājÄ«vo suparisuddho hoti;

evamassāyaį¹ ariyo aį¹­į¹­haį¹…giko maggo bhāvanāpāripÅ«riį¹ gacchatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi paƱcaį¹…giko maggoti.

PaƱcaį¹…giko maggoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œyasmiį¹ kho, subhadda, dhammavinaye ariyo aį¹­į¹­haį¹…giko maggo na upalabbhati, samaį¹‡opi tattha na upalabbhati, dutiyopi tattha samaį¹‡o na upalabbhati, tatiyopi tattha samaį¹‡o na upalabbhati, catutthopi tattha samaį¹‡o na upalabbhati.

YasmiƱca kho, subhadda, dhammavinaye ariyo aį¹­į¹­haį¹…giko maggo upalabbhati, samaį¹‡opi tattha upalabbhati, dutiyopi ā€¦peā€¦ tatiyopi ā€¦peā€¦ catutthopi tattha samaį¹‡o upalabbhati.

Imasmiį¹ kho, subhadda, dhammavinaye ariyo aį¹­į¹­haį¹…giko maggo upalabbhati. Idheva, subhadda, samaį¹‡o, idha dutiyo samaį¹‡o, idha tatiyo samaį¹‡o, idha catuttho samaį¹‡o. SuƱƱā parappavādā samaį¹‡ebhi aƱƱehÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi aį¹­į¹­haį¹…giko maggoti.

Maggakathā niį¹­į¹­hitā.
PreviousNext