From:
MilindapaƱha
AnumÄnapaƱha
NippapaƱcavagga
2. KhÄ«į¹ÄsavabhÄvapaƱha
āBhante nÄgasena, tumhe bhaį¹athaā
āyo gihÄ« arahattaį¹ patto, dve vÄssa gatiyo bhavanti anaƱƱÄ, tasmiį¹yeva divase pabbajati vÄ parinibbÄyati vÄ.
Na so divaso sakkÄ atikkametunāti.
Sace so, bhante nÄgasena, tasmiį¹ divase Äcariyaį¹ vÄ upajjhÄyaį¹ vÄ pattacÄ«varaį¹ vÄ na labhetha, api nu kho so arahÄ sayaį¹ vÄ pabbajeyya divasaį¹ vÄ atikkameyya, aƱƱo koci arahÄ iddhimÄ ÄgantvÄ taį¹ pabbÄjeyya vÄ parinibbÄyeyya vÄāti?
āNa so, mahÄrÄja, arahÄ sayaį¹ pabbajeyya, sayaį¹ pabbajanto theyyaį¹ Äpajjati, na ca divasaį¹ atikkameyya, aƱƱassa arahantassa Ägamanaį¹ bhaveyya vÄ na vÄ bhaveyya, tasmiį¹yeva divase parinibbÄyeyyÄāti.
āTena hi, bhante nÄgasena, arahattassa santabhÄvo vijahito hoti, yena adhigatassa jÄ«vitahÄro bhavatÄ«āti.
āVisamaį¹, mahÄrÄja, gihiliį¹
gaį¹, visame liį¹
ge liį¹
gadubbalatÄya arahattaį¹ patto gihÄ« tasmiį¹yeva divase pabbajati vÄ parinibbÄyati vÄ.
Neso, mahÄrÄja, doso arahattassa, gihiliį¹
gasseveso doso yadidaį¹ liį¹
gadubbalatÄ.
YathÄ, mahÄrÄja, bhojanaį¹ sabbasattÄnaį¹ ÄyupÄlakaį¹ jÄ«vitarakkhakaį¹ visamakoį¹į¹hassa mandadubbalagahaį¹ikassa avipÄkena jÄ«vitaį¹ harati.
Neso, mahÄrÄja, doso bhojanassa, koį¹į¹hasseveso doso yadidaį¹ aggidubbalatÄ.
Evameva kho, mahÄrÄja, visame liį¹
ge liį¹
gadubbalatÄya arahattaį¹ patto gihÄ« tasmiį¹yeva divase pabbajati vÄ parinibbÄyati vÄ.
Neso, mahÄrÄja, doso arahattassa, gihiliį¹
gasseveso doso yadidaį¹ liį¹
gadubbalatÄ.
YathÄ vÄ pana, mahÄrÄja, parittaį¹ tiį¹asalÄkaį¹ upari garuke pÄsÄį¹e į¹hapite dubbalatÄya bhijjitvÄ patati;
evameva kho, mahÄrÄja, arahattaį¹ patto gihÄ« tena liį¹
gena arahattaį¹ dhÄretuį¹ asakkonto tasmiį¹yeva divase pabbajati vÄ parinibbÄyati vÄ.
YathÄ vÄ pana, mahÄrÄja, puriso abalo dubbalo nihÄ«najacco parittapuƱƱo mahatimahÄrajjaį¹ labhitvÄ khaį¹ena paripatati paridhaį¹sati osakkati, na sakkoti issariyaį¹ dhÄretuį¹;
evameva kho, mahÄrÄja, arahattaį¹ patto gihÄ« tena liį¹
gena arahattaį¹ dhÄretuį¹ na sakkoti, tena kÄraį¹ena tasmiį¹yeva divase pabbajati vÄ parinibbÄyati vÄāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
KhÄ«į¹ÄsavabhÄvapaƱho dutiyo.