From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

2. KhÄ«į¹‡ÄsavabhāvapaƱha

ā€œBhante nāgasena, tumhe bhaį¹‡athaā€”

ā€˜yo gihÄ« arahattaį¹ patto, dve vāssa gatiyo bhavanti anaƱƱā, tasmiį¹yeva divase pabbajati vā parinibbāyati vā.

Na so divaso sakkā atikkametunā€™ti.

Sace so, bhante nāgasena, tasmiį¹ divase ācariyaį¹ vā upajjhāyaį¹ vā pattacÄ«varaį¹ vā na labhetha, api nu kho so arahā sayaį¹ vā pabbajeyya divasaį¹ vā atikkameyya, aƱƱo koci arahā iddhimā āgantvā taį¹ pabbājeyya vā parinibbāyeyya vāā€ti?

ā€œNa so, mahārāja, arahā sayaį¹ pabbajeyya, sayaį¹ pabbajanto theyyaį¹ āpajjati, na ca divasaį¹ atikkameyya, aƱƱassa arahantassa āgamanaį¹ bhaveyya vā na vā bhaveyya, tasmiį¹yeva divase parinibbāyeyyāā€ti.

ā€œTena hi, bhante nāgasena, arahattassa santabhāvo vijahito hoti, yena adhigatassa jÄ«vitahāro bhavatÄ«ā€ti.

ā€œVisamaį¹, mahārāja, gihiliį¹…gaį¹, visame liį¹…ge liį¹…gadubbalatāya arahattaį¹ patto gihÄ« tasmiį¹yeva divase pabbajati vā parinibbāyati vā.

Neso, mahārāja, doso arahattassa, gihiliį¹…gasseveso doso yadidaį¹ liį¹…gadubbalatā.

Yathā, mahārāja, bhojanaį¹ sabbasattānaį¹ āyupālakaį¹ jÄ«vitarakkhakaį¹ visamakoį¹­į¹­hassa mandadubbalagahaį¹‡ikassa avipākena jÄ«vitaį¹ harati.

Neso, mahārāja, doso bhojanassa, koį¹­į¹­hasseveso doso yadidaį¹ aggidubbalatā.

Evameva kho, mahārāja, visame liį¹…ge liį¹…gadubbalatāya arahattaį¹ patto gihÄ« tasmiį¹yeva divase pabbajati vā parinibbāyati vā.

Neso, mahārāja, doso arahattassa, gihiliį¹…gasseveso doso yadidaį¹ liį¹…gadubbalatā.

Yathā vā pana, mahārāja, parittaį¹ tiį¹‡asalākaį¹ upari garuke pāsāį¹‡e į¹­hapite dubbalatāya bhijjitvā patati;

evameva kho, mahārāja, arahattaį¹ patto gihÄ« tena liį¹…gena arahattaį¹ dhāretuį¹ asakkonto tasmiį¹yeva divase pabbajati vā parinibbāyati vā.

Yathā vā pana, mahārāja, puriso abalo dubbalo nihÄ«najacco parittapuƱƱo mahatimahārajjaį¹ labhitvā khaį¹‡ena paripatati paridhaį¹sati osakkati, na sakkoti issariyaį¹ dhāretuį¹;

evameva kho, mahārāja, arahattaį¹ patto gihÄ« tena liį¹…gena arahattaį¹ dhāretuį¹ na sakkoti, tena kāraį¹‡ena tasmiį¹yeva divase pabbajati vā parinibbāyati vāā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

KhÄ«į¹‡ÄsavabhāvapaƱho dutiyo.
PreviousNext