From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

1 Sakacintaniyattheraapadāna

ā€œPavanaį¹ kānanaį¹ disvā,

appasaddamanāvilaį¹;

IsÄ«naį¹ anuciį¹‡į¹‡aį¹va,

āhutÄ«naį¹ paį¹­iggahaį¹.

ThÅ«paį¹ katvāna pulinaį¹,

nānāpupphaį¹ samokiriį¹;

Sammukhā viya sambuddhaį¹,

nimmitaį¹ abhivandahaį¹.

Sattaratanasampanno,

rājā raį¹­į¹­hamhi issaro;

Sakakammābhiraddhohaį¹,

pupphapÅ«jāyidaį¹ phalaį¹.

Ekanavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphapÅ«jāyidaį¹ phalaį¹.

Asītikappenantayaso,

cakkavattÄ« ahosahaį¹;

Sattaratanasampanno,

catudīpamhi issaro.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.

Sakacintaniyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext