From:

PreviousNext

Therāpadāna

Paį¹‡į¹‡adāyakavagga

Phaladāyakattheraapadāna

ā€œSinerusamasantoso,

dharaį¹‡Ä«samasādiso;

Vuį¹­į¹­hahitvā samādhimhā,

bhikkhāya mamupaį¹­į¹­hito.

HarÄ«takaį¹ āmalakaį¹,

ambajambuvibhÄ«takaį¹;

Kolaį¹ bhallātakaį¹ billaį¹,

phārusakaphalāni ca.

Siddhatthassa mahesissa,

sabbalokānukampino;

TaƱca sabbaį¹ mayā dinnaį¹,

vippasannena cetasā.

Catunnavutito kappe,

yaį¹ phalaį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

SattapaƱƱāsito kappe,

ekajjho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext