From:
TherÄpadÄna
ÄrakkhadÄyakavagga
6 ÄsanasanthavikattheraapadÄna
āCetiyaį¹ uttamaį¹ nÄma,
sikhino lokabandhuno;
AraƱƱe irÄ«į¹e vane,
andhÄhiį¹įøÄmahaį¹ tadÄ.
PavanÄ nikkhamantena,
diį¹į¹haį¹ sÄ«hÄsanaį¹ mayÄ;
Ekaį¹saį¹ aƱjaliį¹ katvÄ,
santhaviį¹ lokanÄyakaį¹.
DivasabhÄgaį¹ thavitvÄna,
buddhaį¹ lokagganÄyakaį¹;
Haį¹į¹ho haį¹į¹hena cittena,
imaį¹ vÄcaį¹ udÄ«rayiį¹.
āNamo te purisÄjaƱƱa,
namo te purisuttama;
SabbaĆ±Ć±Å«si mahÄvÄ«ra,
lokajeį¹į¹ha narÄsabhaā.
AbhitthavitvÄ sikhinaį¹,
nimittakaraį¹enahaį¹;
Äsanaį¹ abhivÄdetvÄ,
pakkÄmiį¹ uttarÄmukho.
Ekattiį¹se ito kappe,
yaį¹ thaviį¹ vadataį¹ varaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
thomanÄya idaį¹ phalaį¹.
Sattavīse ito kappe,
atulÄ satta Äsu te;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ Äsanasanthaviko thero imÄ gÄthÄyo abhÄsitthÄti.
ÄsanasanthavikattherassÄpadÄnaį¹ chaį¹į¹haį¹.