From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

6 Āsanasanthavikattheraapadāna

ā€œCetiyaį¹ uttamaį¹ nāma,

sikhino lokabandhuno;

AraƱƱe irÄ«į¹‡e vane,

andhāhiį¹‡įøÄmahaį¹ tadā.

Pavanā nikkhamantena,

diį¹­į¹­haį¹ sÄ«hāsanaį¹ mayā;

Ekaį¹saį¹ aƱjaliį¹ katvā,

santhaviį¹ lokanāyakaį¹.

Divasabhāgaį¹ thavitvāna,

buddhaį¹ lokagganāyakaį¹;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

imaį¹ vācaį¹ udÄ«rayiį¹.

ā€˜Namo te purisājaƱƱa,

namo te purisuttama;

SabbaĆ±Ć±Å«si mahāvÄ«ra,

lokajeį¹­į¹­ha narāsabhaā€™.

Abhitthavitvā sikhinaį¹,

nimittakaraį¹‡enahaį¹;

Āsanaį¹ abhivādetvā,

pakkāmiį¹ uttarāmukho.

Ekattiį¹se ito kappe,

yaį¹ thaviį¹ vadataį¹ varaį¹;

Duggatiį¹ nābhijānāmi,

thomanāya idaį¹ phalaį¹.

Sattavīse ito kappe,

atulā satta āsu te;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā āsanasanthaviko thero imā gāthāyo abhāsitthāti.

Āsanasanthavikattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext