From:

PreviousNext

Therāpadāna

Gandhodakavagga

Gandhadhūpiyattheraapadāna

ā€œSiddhatthassa bhagavato,

gandhadhÅ«paį¹ adāsahaį¹;

Sumanehi paį¹­icchannaį¹,

buddhānucchavikaƱca taį¹.

KaƱcanagghiyasaį¹…kāsaį¹,

buddhaį¹ lokagganāyakaį¹;

IndÄ«varaį¹va jalitaį¹,

ādittaį¹va hutāsanaį¹.

Byagghusabhaį¹va pavaraį¹,

abhijātaį¹va kesariį¹;

Nisinnaį¹ samaį¹‡Änaggaį¹,

bhikkhusaį¹…ghapurakkhataį¹.

Disvā cittaį¹ pasādetvā,

paggahetvāna aƱjaliį¹;

Vanditvā satthuno pāde,

pakkāmiį¹ uttarāmukho.

Catunnavutito kappe,

yaį¹ gandhamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

gandhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā gandhadhÅ«piyo thero imā gāthāyo abhāsitthāti.

GandhadhÅ«piyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext