From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

12. Dutiyapatibbatāvimānavatthu

ā€œVeįø·uriyathambhaį¹ ruciraį¹ pabhassaraį¹,

Vimānamāruyha anekacittaį¹;

Tatthacchasi devi mahānubhāve,

Uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Upāsikā cakkhumato ahosiį¹;

Pāį¹‡Ätipātā viratā ahosiį¹,

Loke adinnaį¹ parivajjayissaį¹.

Amajjapā no ca musā abhāį¹‡iį¹,

Sakena sāminā ahosiį¹ tuį¹­į¹­hā;

AnnaƱca pānaƱca pasannacittā,

Sakkacca dānaį¹ vipulaį¹ adāsiį¹.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyapatibbatāvimānaį¹ dvādasamaį¹.
PreviousNext