From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
12. DutiyapatibbatÄvimÄnavatthu
āVeįø·uriyathambhaį¹ ruciraį¹ pabhassaraį¹,
VimÄnamÄruyha anekacittaį¹;
Tatthacchasi devi mahÄnubhÄve,
UccÄvacÄ iddhi vikubbamÄnÄ;
ImÄ ca te accharÄyo samantato,
Naccanti gÄyanti pamodayanti ca.
DeviddhipattÄsi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
UpÄsikÄ cakkhumato ahosiį¹;
PÄį¹ÄtipÄtÄ viratÄ ahosiį¹,
Loke adinnaį¹ parivajjayissaį¹.
AmajjapÄ no ca musÄ abhÄį¹iį¹,
Sakena sÄminÄ ahosiį¹ tuį¹į¹hÄ;
AnnaƱca pÄnaƱca pasannacittÄ,
Sakkacca dÄnaį¹ vipulaį¹ adÄsiį¹.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
DutiyapatibbatÄvimÄnaį¹ dvÄdasamaį¹.