Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 34.53ā€“54 Linked Discourses 34.53ā€“54

1. Jhānavagga 1. Absorption

Sakkaccamūlakasātaccakārīsuttadukādi Two on Carefulness and Persistence

Sāvatthinidānaį¹ ā€¦ At SāvatthÄ«.

ā€œsamādhismiį¹ sakkaccakārÄ« hoti, na samādhismiį¹ sātaccakārÄ« ā€¦ ā€œOne meditator is skilled in practicing carefully for immersion but not in practicing persistently for it. ā€¦ā€

samādhismiį¹ sātaccakārÄ« hoti, na samādhismiį¹ sakkaccakārÄ« ā€¦

neva samādhismiį¹ sakkaccakārÄ« hoti, na ca samādhismiį¹ sātaccakārÄ« ā€¦

samādhismiį¹ sakkaccakārÄ« ca hoti, samādhismiį¹ sātaccakārÄ« ca.

Tatra, bhikkhave, yvāyaį¹ ā€¦peā€¦

uttamo ca pavaro cāā€ti.

TepaƱƱāsamaį¹.

ā€œSamādhismiį¹ sakkaccakārÄ« hoti, na samādhismiį¹ sappāyakārÄ« ā€¦peā€¦. ā€œOne meditator is skilled in practicing carefully for immersion but not in doing whatā€™s conducive to it. ā€¦ā€

CatupaƱƱāsamaį¹.
PreviousNext