Other Translations: Deutsch , English

From:

PreviousNext

Aṅguttara Nikāya 10.17

2. Nāthavagga

Paṭhamanāthasutta

“Sanāthā, bhikkhave, viharatha, mā anāthā.

Dukkhaṁ, bhikkhave, anātho viharati.

Dasayime, bhikkhave, nāthakaraṇā dhammā.

Katame dasa?

Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

Yampi, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Yampi, bhikkhave, bhikkhu bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.

Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ.

Yampi, bhikkhave, bhikkhu suvaco hoti …pe… anusāsaniṁ,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ alaṁ saṁvidhātuṁ.

Yampi, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṁ …pe… alaṁ kātuṁ alaṁ saṁvidhātuṁ,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

Yampi, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.

Yampi, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā,

ayampi dhammo nāthakaraṇo.

Puna caparaṁ, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

Yampi, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā,

ayampi dhammo nāthakaraṇo.

Sanāthā, bhikkhave, viharatha, mā anāthā.

Dukkhaṁ, bhikkhave, anātho viharati.

Ime kho, bhikkhave, dasa nāthakaraṇā dhammā”ti.

Sattamaṁ.
PreviousNext