sutta » an » an1 » Aṅguttara Nikāya 1

Translators: sujato

Numbered Discourses 1.21–30

3. Akammaniyavagga
3. Useless

21

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ akammaniyaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed like this, is as useless as the mind.

Cittaṁ, bhikkhave, abhāvitaṁ akammaniyaṁ hotī”ti.
An undeveloped mind is useless.”

Paṭhamaṁ.

22

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ kammaniyaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed like this, is as workable as the mind.

Cittaṁ, bhikkhave, bhāvitaṁ kammaniyaṁ hotī”ti.
A developed mind is workable.”

Dutiyaṁ.

23

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed like this, is so very harmful as the mind.

Cittaṁ, bhikkhave, abhāvitaṁ mahato anatthāya saṁvattatī”ti.
An undeveloped mind is very harmful.”

Tatiyaṁ.

24

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed like this, is so very beneficial as the mind.

Cittaṁ, bhikkhave, bhāvitaṁ mahato atthāya saṁvattatī”ti.
A developed mind is very beneficial.”

Catutthaṁ.

25

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed, with such untapped potential, is so very harmful as the mind.

Cittaṁ, bhikkhave, abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattatī”ti.
An undeveloped mind, with untapped potential, is very harmful.”

Pañcamaṁ.

26

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed, with its potential realized, is so very beneficial as the mind.

Cittaṁ, bhikkhave, bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattatī”ti.
A developed mind, with its potential realized, is very beneficial.”

Chaṭṭhaṁ.

27

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed and cultivated, is so very harmful as the mind.

Cittaṁ, bhikkhave, abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattatī”ti.
An undeveloped and uncultivated mind is very harmful.”

Sattamaṁ.

28

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed and cultivated, is so very beneficial as the mind.

Cittaṁ, bhikkhave, bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattatī”ti.
A developed and cultivated mind is very beneficial.”

Aṭṭhamaṁ.

29

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ dukkhādhivahaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed and cultivated, brings such suffering as the mind.

Cittaṁ, bhikkhave, abhāvitaṁ abahulīkataṁ dukkhādhivahaṁ hotī”ti.
An undeveloped and uncultivated mind brings suffering.”

Navamaṁ.

30

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ sukhādhivahaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed and cultivated, brings such happiness as the mind.

Cittaṁ, bhikkhave, bhāvitaṁ bahulīkataṁ sukhādhivahaṁ hotī”ti.
A developed and cultivated mind brings happiness.”

Dasamaṁ.

Akammaniyavaggo tatiyo.