sutta » an » an1 » Aṅguttara Nikāya 1

Translators: sujato

Numbered Discourses 1.31–40

4. Adantavagga
4. Wild

31

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ adantaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not tamed, is so very harmful as the mind.

Cittaṁ, bhikkhave, adantaṁ mahato anatthāya saṁvattatī”ti.
A wild mind is very harmful.”

Paṭhamaṁ.

32

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ dantaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is tamed, is so very beneficial as the mind.

Cittaṁ, bhikkhave, dantaṁ mahato atthāya saṁvattatī”ti.
A tamed mind is very beneficial.”

Dutiyaṁ.

33

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ aguttaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not guarded, is so very harmful as the mind.

Cittaṁ, bhikkhave, aguttaṁ mahato anatthāya saṁvattatī”ti.
An unguarded mind is very harmful.”

Tatiyaṁ.

34

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ guttaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is guarded, is so very beneficial as the mind.

Cittaṁ, bhikkhave, guttaṁ mahato atthāya saṁvattatī”ti.
A guarded mind is very beneficial.”

Catutthaṁ.

35

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ arakkhitaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not protected, is so very harmful as the mind.

Cittaṁ, bhikkhave, arakkhitaṁ mahato anatthāya saṁvattatī”ti.
An unprotected mind is very harmful.”

Pañcamaṁ.

36

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ rakkhitaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is protected, is so very beneficial as the mind.

Cittaṁ, bhikkhave, rakkhitaṁ mahato atthāya saṁvattatī”ti.
A protected mind is very beneficial.”

Chaṭṭhaṁ.

37

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not restrained, is so very harmful as the mind.

Cittaṁ, bhikkhave, asaṁvutaṁ mahato anatthāya saṁvattatī”ti.
An unrestrained mind is very harmful.”

Sattamaṁ.

38

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is restrained, is so very beneficial as the mind.

Cittaṁ, bhikkhave, saṁvutaṁ mahato atthāya saṁvattatī”ti.
A restrained mind is very beneficial.”

Aṭṭhamaṁ.

39

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is not tamed, guarded, protected, and restrained, is so very harmful as the mind.

Cittaṁ, bhikkhave, adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattatī”ti.
An untamed, unguarded, unprotected, and unrestrained mind is very harmful.”

Navamaṁ.

40

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is tamed, guarded, protected, and restrained, is so very beneficial as the mind.

Cittaṁ, bhikkhave, dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattatī”ti.
A tamed, guarded, protected, and restrained mind is very beneficial.”

Dasamaṁ.

Adantavaggo catuttho.