sutta » an » an1 » Aṅguttara Nikāya 1

Translators: sujato

Numbered Discourses 1.82–97

9. Pamādādivagga
9. Negligence

82

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, pamādo.
“Mendicants, I do not see a single thing that is so very harmful as negligence.

Pamādo, bhikkhave, mahato anatthāya saṁvattatī”ti.
Negligence is very harmful.”

Paṭhamaṁ.

83

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, appamādo.
“Mendicants, I do not see a single thing that is so very beneficial as diligence.

Appamādo, bhikkhave, mahato atthāya saṁvattatī”ti.
Diligence is very beneficial.”

Dutiyaṁ.

84

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, kosajjaṁ.
“Mendicants, I do not see a single thing that is so very harmful as laziness.

Kosajjaṁ, bhikkhave, mahato anatthāya saṁvattatī”ti.
Laziness is very harmful.”

Tatiyaṁ.

85

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, vīriyārambho.
“Mendicants, I do not see a single thing that is so very beneficial as arousing energy.

Vīriyārambho, bhikkhave, mahato atthāya saṁvattatī”ti.
Arousing energy is very beneficial.”

Catutthaṁ.

86

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, mahicchatā.
“Mendicants, I do not see a single thing that is so very harmful as having many wishes.

Mahicchatā, bhikkhave, mahato anatthāya saṁvattatī”ti.
Having many wishes is very harmful.”

Pañcamaṁ.

87

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, appicchatā.
“Mendicants, I do not see a single thing that is so very beneficial as having few wishes.

Appicchatā, bhikkhave, mahato atthāya saṁvattatī”ti.
Having few wishes is very beneficial.”

Chaṭṭhaṁ.

88

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, asantuṭṭhitā.
“Mendicants, I do not see a single thing that is so very harmful as lack of contentment.

Asantuṭṭhitā, bhikkhave, mahato anatthāya saṁvattatī”ti.
Lack of contentment is very harmful.”

Sattamaṁ.

89

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, santuṭṭhitā.
“Mendicants, I do not see a single thing that is so very beneficial as contentment.

Santuṭṭhitā, bhikkhave, mahato atthāya saṁvattatī”ti.
Contentment is very beneficial.”

Aṭṭhamaṁ.

90

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that is so very harmful as irrational application of mind.

Ayonisomanasikāro, bhikkhave, mahato anatthāya saṁvattatī”ti.
Irrational application of mind is very harmful.”

Navamaṁ.

91

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, yoniso manasikāro.
“Mendicants, I do not see a single thing that is so very beneficial as rational application of mind.

Yonisomanasikāro, bhikkhave, mahato atthāya saṁvattatī”ti.
Rational application of mind is very beneficial.”

Dasamaṁ.

92

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, asampajaññaṁ.
“Mendicants, I do not see a single thing that is so very harmful as lack of situational awareness.

Asampajaññaṁ, bhikkhave, mahato anatthāya saṁvattatī”ti.
Lack of situational awareness is very harmful.”

Ekādasamaṁ.

93

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, sampajaññaṁ.
“Mendicants, I do not see a single thing that is so very beneficial as situational awareness.

Sampajaññaṁ, bhikkhave, mahato atthāya saṁvattatī”ti.
Situational awareness is very beneficial.”

Dvādasamaṁ.

94

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, pāpamittatā.
“Mendicants, I do not see a single thing that is so very harmful as bad friends.

Pāpamittatā, bhikkhave, mahato anatthāya saṁvattatī”ti.
Bad friends are very harmful.”

Terasamaṁ.

95

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, kalyāṇamittatā.
“Mendicants, I do not see a single thing that is so very beneficial as good friends.

Kalyāṇamittatā, bhikkhave, mahato atthāya saṁvattatī”ti.
Good friends are very beneficial.”

Cuddasamaṁ.

96

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that is so very harmful as pursuing bad habits and not good habits.

Anuyogo, bhikkhave, akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvattatī”ti.
Pursuing bad habits and not good habits is very harmful.”

Pannarasamaṁ.

97

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that is so very beneficial as pursuing good habits and not bad habits.

Anuyogo, bhikkhave, kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvattatī”ti.
Pursuing good habits and not bad habits is very beneficial.”

Soḷasamaṁ.

Pamādādivaggo navamo.