sutta » an » an4 » Aṅguttara Nikāya 4.30

Translators: sujato

Numbered Discourses 4.30

3. Uruvelavagga
3. At Uruvelā

Paribbājakasutta

Wanderers

Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate.
At one time the Buddha was staying near Rājagaha, on the Vulture’s Peak Mountain.

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṁ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
Now at that time several very well-known wanderers were residing in the monastery of the wanderers on the bank of the Sappinī river. They included Annabhāra, Varadhara, Sakuludāyī, and other very well-known wanderers.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena sippinikātīraṁ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:
Then in the late afternoon, the Buddha came out of retreat and went to the wanderer’s monastery on the banks of the Sappinī river, He sat down on the seat spread out, and said to the wanderers:

“Cattārimāni, paribbājakā, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
“Wanderers, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

Katamāni cattāri?
What four?

Anabhijjhā, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Contentment …

Abyāpādo, paribbājakā, dhammapadaṁ …pe… sammāsati, paribbājakā, dhammapadaṁ …pe… sammāsamādhi, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Good will … Right mindfulness … Right immersion …

Imāni kho, paribbājakā, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

Yo kho, paribbājakā, evaṁ vadeyya:
Wanderers, if someone should say:

‘ahametaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:
‘I’ll reject this Dhamma footprint of contentment, and describe a true ascetic or brahmin who covets sensual pleasures with acute lust.’ Then I’d say to them:

‘etu vadatu byāharatu passāmissānubhāvan’ti.
‘Let them come, speak, and discuss. We’ll see how powerful they are.’

So vata, paribbājakā, anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.
It’s quite impossible to reject this Dhamma footprint of contentment, and point out a true ascetic or brahmin who covets sensual pleasures with acute lust.

Yo kho, paribbājakā, evaṁ vadeyya:
If someone should say:

‘ahametaṁ abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:
‘I’ll reject this Dhamma footprint of good will, and describe a true ascetic or brahmin who has ill will and malicious intent.’ Then I’d say to them:

‘etu vadatu byāharatu passāmissānubhāvan’ti.
‘Let them come, speak, and discuss. We’ll see how powerful they are.’

So vata, paribbājakā, abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.
It’s quite impossible to reject this Dhamma footprint of good will, and point out a true ascetic or brahmin who has ill will and malicious intent.

Yo kho, paribbājakā, evaṁ vadeyya:
If someone should say:

‘ahametaṁ sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:
‘I’ll reject this Dhamma footprint of right mindfulness, and describe a true ascetic or brahmin who is unmindful, with no situational awareness.’ Then I’d say to them:

‘etu vadatu byāharatu passāmissānubhāvan’ti.
‘Let them come, speak, and discuss. We’ll see how powerful they are.’

So vata, paribbājakā, sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.
It’s quite impossible to reject this Dhamma footprint of right mindfulness, and point out a true ascetic or brahmin who is unmindful, with no situational awareness.

Yo kho, paribbājakā, evaṁ vadeyya:
If someone should say:

‘ahametaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:
‘I’ll reject this Dhamma footprint of right immersion, and describe a true ascetic or brahmin who is scattered, with straying mind.’ Then I’d say to them:

‘etu vadatu byāharatu passāmissānubhāvan’ti.
‘Let them come, speak, and discuss. We’ll see how powerful they are.’

So vata, paribbājakā, sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.
It’s quite impossible to reject this Dhamma footprint of right immersion, and point out a true ascetic or brahmin who is scattered, with straying mind.

Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
If anyone imagines they can criticize and reject these four footprints of the Dhamma, they deserve rebuke and criticism on four legitimate grounds in the present life.

Katame cattāro?
What four?

Anabhijjhañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.
If you reject the Dhamma footprint of contentment, then you must honor and praise those ascetics and brahmins who covet sensual pleasures with acute lust.

Abyāpādañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.
If you reject the Dhamma footprint of good will, you must honor and praise those ascetics and brahmins who have ill will and malicious intent.

Sammāsatiñce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.
If you reject the Dhamma footprint of right mindfulness, then you must honor and praise those ascetics and brahmins who are unmindful, with no situational awareness.

Sammāsamādhiñce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.
If you reject the Dhamma footprint of right immersion, you must honor and praise those ascetics and brahmins who are scattered, with straying minds.

Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
If anyone imagines they can criticize and reject these four footprints of the Dhamma, they deserve rebuke and criticism on four legitimate grounds in the present life.

Yepi te paribbājakā ahesuṁ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaṁ na paṭikkositabbaṁ amaññiṁsu.
Even those wanderers of the past, Vassa and Bhañña of Ukkalā, who adhered to the doctrines of no-cause, inaction, and nihilism, didn’t imagine that these four footprints of the Dhamma should be criticized or rejected.

Taṁ kissa hetu?
Why is that?

Nindābyārosanaupārambhabhayāti.
For fear of being blamed, criticized, and faulted.

Abyāpanno sadā sato,
One who has good will, ever mindful,

ajjhattaṁ susamāhito;
serene within,

Abhijjhāvinaye sikkhaṁ,
training to remove desire,

appamattoti vuccatī”ti.
is called ‘a diligent one’.”

Dasamaṁ.

Uruvelavaggo tatiyo.

Tassuddānaṁ

Dve uruvelā loko kāḷako,

Brahmacariyena pañcamaṁ;

Kuhaṁ santuṭṭhi vaṁso ca,

Dhammapadaṁ paribbājakena cāti.