sutta » an » an4 » Aṅguttara Nikāya 4.50

Translators: sujato

Numbered Discourses 4.50

5. Rohitassavagga
5. With Rohitassa

Upakkilesasutta

Corruptions

“Cattārome, bhikkhave, candimasūriyānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
“Mendicants, these four corruptions obscure the sun and moon, so they don’t shine and glow and radiate.

Katame cattāro?
What four?

Abbhā, bhikkhave, candimasūriyānaṁ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
Clouds …

Mahikā, bhikkhave, candimasūriyānaṁ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
Fog …

Dhūmo rajo, bhikkhave, candimasūriyānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
Smoke …

Rāhu, bhikkhave, asurindo candimasūriyānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
An eclipse of Rāhu, lord of titans …

Ime kho, bhikkhave, cattāro candimasūriyānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
These are four corruptions that obscure the sun and moon, so they don’t shine and glow and radiate.

Evamevaṁ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
In the same way, these four things corrupt ascetics and brahmins, so they don’t shine and glow and radiate.

Katame cattāro?
What four?

Santi, bhikkhave, eke samaṇabrāhmaṇā suraṁ pivanti merayaṁ, surāmerayapānā appaṭiviratā.
There are some ascetics and brahmins who drink liquor, not avoiding drinking liquor.

Ayaṁ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
This is the first thing that corrupts ascetics and brahmins …

Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṁ dhammaṁ paṭisevanti, methunasmā dhammā appaṭiviratā.
There are some ascetics and brahmins who have sex, not avoiding sex.

Ayaṁ, bhikkhave, dutiyo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
This is the second thing that corrupts ascetics and brahmins …

Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṁ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā.
There are some ascetics and brahmins who accept gold and money, not avoiding receiving gold and money.

Ayaṁ, bhikkhave, tatiyo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
This is the third thing that corrupts ascetics and brahmins …

Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā.
There are some ascetics and brahmins who make a living the wrong way, not avoiding wrong livelihood.

Ayaṁ, bhikkhave, catuttho samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
This is the fourth thing that corrupts ascetics and brahmins …

Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṁ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti.
These are four things that corrupt ascetics and brahmins, so they don’t shine and glow and radiate.

Rāgadosaparikkiṭṭhā,
Some ascetics and brahmins

eke samaṇabrāhmaṇā;
are plagued by greed and hate;

Avijjānivutā posā,
men shrouded by ignorance,

piyarūpābhinandino.
enjoying things that seem pleasant.

Suraṁ pivanti merayaṁ,
Drinking liquor,

paṭisevanti methunaṁ;
having sex,

Rajataṁ jātarūpañca,
accepting money and gold:

sādiyanti aviddasū;
they’re ignorant.

Micchājīvena jīvanti,
Some ascetics and brahmins

eke samaṇabrāhmaṇā.
make a living the wrong way.

Ete upakkilesā vuttā,
These corruptions were spoken of

buddhenādiccabandhunā;
by the Buddha, kinsman of the Sun.

Yehi upakkilesehi,
When corrupted by these,

eke samaṇabrāhmaṇā;
some ascetics and brahmins

Na tapanti na bhāsanti,
don’t shine or glow.

asuddhā sarajā magā.
Impure, dirty creatures,

Andhakārena onaddhā,
shrouded in darkness,

taṇhādāsā sanettikā;
bondservants of craving, full of attachments,

Vaḍḍhenti kaṭasiṁ ghoraṁ,
swell the horrors of the charnel ground,

ādiyanti punabbhavan”ti.
taking up future lives.”

Dasamaṁ.

Rohitassavaggo pañcamo.

Tassuddānaṁ

Samādhipañhā dve kodhā,

Rohitassāpare duve;

Suvidūravisākhavipallāsā,

Upakkilesena te dasāti.

Paṭhamo paṇṇāsako samatto.