sutta » an » an5 » Aṅguttara Nikāya 5.79

Translators: sujato

Numbered Discourses 5.79

8. Yodhājīvavagga
8. Warriors

Tatiyaanāgatabhayasutta

Future Perils (3rd)

“Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti.
“Mendicants, these five future perils have not currently arisen, but they will arise in the future.

Tāni vo paṭibujjhitabbāni;
You should look out for them

paṭibujjhitvā ca tesaṁ pahānāya vāyamitabbaṁ.
and try to give them up.

Katamāni pañca?
What five?

Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
In a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti.
They will ordain others,

Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya.
but be unable to guide them in the higher ethics, mind, and wisdom.

Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
They too will not develop their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti.
They too will ordain others,

Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya.
but be unable to guide them in the higher ethics, mind, and wisdom.

Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
They too will not develop their physical endurance, ethics, mind, and wisdom.

Iti kho, bhikkhave, dhammasandosā vinayasandoso;
And that is how corrupt training comes from corrupt teachings,

vinayasandosā dhammasandoso.
and corrupt teachings come from corrupt training.

Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati.
This is the first future peril that has not currently arisen, but will arise in the future …

Taṁ vo paṭibujjhitabbaṁ;

paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti.
They will give dependence to others,

Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya.
but be unable to guide them in the higher ethics, mind, and wisdom.

Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
They too will not develop their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti.
They too will give dependence to others,

Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya.
but be unable to guide them in the higher ethics, mind, and wisdom.

Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
They too will not develop their physical endurance, ethics, mind, and wisdom.

Iti kho, bhikkhave, dhammasandosā vinayasandoso;
And that is how corrupt training comes from corrupt teachings,

vinayasandosā dhammasandoso.
and corrupt teachings come from corrupt training.

Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati.
This is the second future peril that has not currently arisen, but will arise in the future …

Taṁ vo paṭibujjhitabbaṁ;

paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṁ vedallakathaṁ kathentā kaṇhadhammaṁ okkamamānā na bujjhissanti.
In discussion about the teachings and elaborations they’ll fall into dark ideas without realizing it.

Iti kho, bhikkhave, dhammasandosā vinayasandoso;
And that is how corrupt training comes from corrupt teachings,

vinayasandosā dhammasandoso.
and corrupt teachings come from corrupt training.

Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati.
This is the third future peril that has not currently arisen, but will arise in the future …

Taṁ vo paṭibujjhitabbaṁ;

paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṁyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṁ odahissanti, na aññā cittaṁ upaṭṭhapessanti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.
When discourses spoken by the Realized One—deep, profound, transcendent, dealing with emptiness—are being recited they won’t want to listen. They won’t actively listen or try to understand, nor will they think those teachings are worth learning and memorizing.

Ye pana te suttantā kavitā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṁ odahissanti, aññā cittaṁ upaṭṭhapessanti, te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti.
But when discourses composed by poets—poetry, with fancy words and phrases, composed by outsiders or spoken by disciples—are being recited they will want to listen. They’ll actively listen and try to understand, and they’ll think those teachings are worth learning and memorizing.

Iti kho, bhikkhave, dhammasandosā vinayasandoso;
And that is how corrupt training comes from corrupt teachings,

vinayasandosā dhammasandoso.
and corrupt teachings come from corrupt training.

Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati.
This is the fourth future peril that has not currently arisen, but will arise in the future …

Taṁ vo paṭibujjhitabbaṁ;

paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Furthermore, in a future time there will be mendicants who have not developed their physical endurance, ethics, mind, and wisdom.

Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
The senior mendicants will be indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.

Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjissati.
Those who come after them will follow their example.

Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too will become indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.

Iti kho, bhikkhave, dhammasandosā vinayasandoso;
And that is how corrupt training comes from corrupt teachings,

vinayasandosā dhammasandoso.
and corrupt teachings come from corrupt training.

Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati.
This is the fifth future peril that has not currently arisen, but will arise in the future …

Taṁ vo paṭibujjhitabbaṁ;

paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti.
These are the five future perils that have not currently arisen, but will arise in the future.

Tāni vo paṭibujjhitabbāni;
You should look out for them,

paṭibujjhitvā ca tesaṁ pahānāya vāyamitabban”ti.
and try to give them up.”

Navamaṁ.