sutta » an » an6 » Aṅguttara Nikāya 6.101

Translators: sujato

Numbered Discourses 6.101

10. Ānisaṁsavagga
10. Benefit

Nibbānasutta

Extinguished

“‘So vata, bhikkhave, bhikkhu nibbānaṁ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṁ ṭhānaṁ vijjati.
“Mendicants, it’s quite impossible for a mendicant who regards extinguishment as suffering to accept views that conform with the teaching. …

‘Anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatī’ti netaṁ ṭhānaṁ vijjati.

‘Sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatī’ti netaṁ ṭhānaṁ vijjati.

‘So vata, bhikkhave, bhikkhu nibbānaṁ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṁ vijjati.
It’s quite possible for a mendicant who regards extinguishment as pleasurable to accept views that conform with the teaching. …”

‘Anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatī’ti ṭhānametaṁ vijjati.

‘Sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatī’ti ṭhānametaṁ vijjatī”ti.

Chaṭṭhaṁ.