sutta » kn » bv » Buddhavaṁsa

1. Ratanacaṅkamanakaṇḍa

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Brahmā ca lokādhipatī sahampatī,

Katañjalī anadhivaraṁ ayācatha;

“Santīdha sattāpparajakkhajātikā,

Desehi dhammaṁ anukampimaṁ pajaṁ”.

Sampannavijjācaraṇassa tādino,

Jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa,

Uppajji kāruññatā sabbasatte.

“Na hete jānanti sadevamānusā,

Buddho ayaṁ kīdisako naruttamo;

Iddhibalaṁ paññābalañca kīdisaṁ,

Buddhabalaṁ lokahitassa kīdisaṁ.

Na hete jānanti sadevamānusā,

Buddho ayaṁ edisako naruttamo;

Iddhibalaṁ paññābalañca edisaṁ,

Buddhabalaṁ lokahitassa edisaṁ.

Handāhaṁ dassayissāmi,

buddhabalamanuttaraṁ;

Caṅkamaṁ māpayissāmi,

nabhe ratanamaṇḍitaṁ”.

Bhummā mahārājikā tāvatiṁsā,

Yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā,

Ānanditā vipulamakaṁsu ghosaṁ.

Obhāsitā ca pathavī sadevakā,

Puthū ca lokantarikā asaṁvutā;

Tamo ca tibbo vihato tadā ahu,

Disvāna accherakaṁ pāṭihīraṁ.

Sadevagandhabbamanussarakkhase,

Ābhā uḷārā vipulā ajāyatha;

Imasmiṁ loke parasmiñcobhayasmiṁ,

Adho ca uddhaṁ tiriyañca vitthataṁ.

Sattuttamo anadhivaro vināyako,

Satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo,

Dassesi accherakaṁ pāṭihīraṁ.

So yācito devavarena cakkhumā,

Atthaṁ samekkhitvā tadā naruttamo;

Caṅkamaṁ māpayi lokanāyako,

Suniṭṭhitaṁ sabbaratananimmitaṁ.

Iddhī ca ādesanānusāsanī,

Tipāṭihīre bhagavā vasī ahu;

Caṅkamaṁ māpayi lokanāyako,

Suniṭṭhitaṁ sabbaratananimmitaṁ.

Dasasahassīlokadhātuyā,

Sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā,

Caṅkame ratanāmaye.

Dasasahassī atikkamma,

caṅkamaṁ māpayī jino;

Sabbasoṇṇamayā passe,

caṅkame ratanāmaye.

Tulāsaṅghāṭānuvaggā,

sovaṇṇaphalakatthatā;

Vedikā sabbasovaṇṇā,

dubhato passesu nimmitā.

Maṇimuttāvālikākiṇṇā,

nimmito ratanāmayo;

Obhāseti disā sabbā,

sataraṁsīva uggato.

Tasmiṁ caṅkamane dhīro,

dvattiṁsavaralakkhaṇo;

Virocamāno sambuddho,

caṅkame caṅkamī jino.

Dibbaṁ mandāravaṁ pupphaṁ,

padumaṁ pārichattakaṁ;

Caṅkamane okiranti,

sabbe devā samāgatā.

Passanti taṁ devasaṅghā,

dasasahassī pamoditā;

Namassamānā nipatanti,

tuṭṭhahaṭṭhā pamoditā.

Tāvatiṁsā ca yāmā ca,

tusitā cāpi devatā;

Nimmānaratino devā,

ye devā vasavattino;

Udaggacittā sumanā,

passanti lokanāyakaṁ.

Sadevagandhabbamanussarakkhasā,

Nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṁ lokahitānukampakaṁ,

Nabheva accuggatacandamaṇḍalaṁ.

Ābhassarā subhakiṇhā,

Vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā,

Tiṭṭhanti pañjalīkatā.

Muñcanti pupphaṁ pana pañcavaṇṇikaṁ,

Mandāravaṁ candanacuṇṇamissitaṁ;

Bhamenti celāni ca ambare tadā,

“Aho jino lokahitānukampako.

Tuvaṁ satthā ca ketū ca,

dhajo yūpo ca pāṇinaṁ;

Parāyaṇo patiṭṭhā ca,

dīpo ca dvipaduttamo”.

Dasasahassīlokadhātuyā,

Devatāyo mahiddhikā;

Parivāretvā namassanti,

Tuṭṭhahaṭṭhā pamoditā.

Devatā devakaññā ca,

pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi,

pūjayanti narāsabhaṁ.

Passanti taṁ devasaṅghā,

pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi,

pūjayanti narāsabhaṁ.

“Aho acchariyaṁ loke,

abbhutaṁ lomahaṁsanaṁ;

Na medisaṁ bhūtapubbaṁ,

accheraṁ lomahaṁsanaṁ”.

Sakasakamhi bhavane,

nisīditvāna devatā;

Hasanti tā mahāhasitaṁ,

disvānaccherakaṁ nabhe.

Ākāsaṭṭhā ca bhūmaṭṭhā,

tiṇapanthanivāsino;

Katañjalī namassanti,

tuṭṭhahaṭṭhā pamoditā.

Yepi dīghāyukā nāgā,

puññavanto mahiddhikā;

Pamoditā namassanti,

pūjayanti naruttamaṁ.

Saṅgītiyo pavattenti,

ambare anilañjase;

Cammanaddhāni vādenti,

disvānaccherakaṁ nabhe.

Saṅkhā ca paṇavā ceva,

athopi ḍiṇḍimā bahū;

Antalikkhasmiṁ vajjanti,

disvānaccherakaṁ nabhe.

“Abbhuto vata no ajja,

uppajji lomahaṁsano;

Dhuvamatthasiddhiṁ labhāma,

khaṇo no paṭipādito”.

Buddhoti tesaṁ sutvāna,

pīti uppajji tāvade;

Buddho buddhoti kathayantā,

tiṭṭhanti pañjalīkatā.

Hiṅkārā sādhukārā ca,

ukkuṭṭhi sampahaṁsanaṁ;

Pajā ca vividhā gagane,

vattenti pañjalīkatā.

Gāyanti seḷenti ca vādayanti ca,

Bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṁ pana pañcavaṇṇikaṁ,

Mandāravaṁ candanacuṇṇamissitaṁ.

“Yathā tuyhaṁ mahāvīra,

pādesu cakkalakkhaṇaṁ;

Dhajavajirapaṭākā,

vaḍḍhamānaṅkusācitaṁ.

Rūpe sīle samādhimhi,

paññāya ca asādiso;

Vimuttiyā asamasamo,

dhammacakkappavattane.

Dasanāgabalaṁ kāye,

tuyhaṁ pākatikaṁ balaṁ;

Iddhibalena asamo,

dhammacakkappavattane.

Evaṁ sabbaguṇūpetaṁ,

sabbaṅgasamupāgataṁ;

Mahāmuniṁ kāruṇikaṁ,

lokanāthaṁ namassatha.

Abhivādanaṁ thomanañca,

vandanañca pasaṁsanaṁ;

Namassanañca pūjañca,

sabbaṁ arahasī tuvaṁ.

Ye keci loke vandaneyyā,

vandanaṁ arahanti ye;

Sabbaseṭṭho mahāvīra,

sadiso te na vijjati.

Sāriputto mahāpañño,

samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva,

passati lokanāyakaṁ.

Suphullaṁ sālarājaṁva,

candaṁva gagane yathā;

Majjhanhikeva sūriyaṁ,

olokesi narāsabhaṁ.

Jalantaṁ dīparukkhaṁva,

Taruṇasūriyaṁva uggataṁ;

Byāmappabhānurañjitaṁ,

Dhīraṁ passati lokanāyakaṁ.

Pañcannaṁ bhikkhusatānaṁ,

katakiccāna tādinaṁ;

Khīṇāsavānaṁ vimalānaṁ,

khaṇena sannipātayi.

Lokappasādanaṁ nāma,

pāṭihīraṁ nidassayi;

Amhepi tattha gantvāna,

vandissāma mayaṁ jinaṁ.

Etha sabbe gamissāma,

pucchissāma mayaṁ jinaṁ;

Kaṅkhaṁ vinodayissāma,

passitvā lokanāyakaṁ”.

Sādhūti te paṭissutvā,

nipakā saṁvutindriyā;

Pattacīvaramādāya,

taramānā upāgamuṁ.

Khīṇāsavehi vimalehi,

dantehi uttame dame;

Sāriputto mahāpañño,

iddhiyā upasaṅkami.

Tehi bhikkhūhi parivuto,

sāriputto mahāgaṇī;

Laḷanto devova gagane,

iddhiyā upasaṅkami.

Ukkāsitañca khipitaṁ,

ajjhupekkhiya subbatā;

Sagāravā sappatissā,

sambuddhaṁ upasaṅkamuṁ.

Upasaṅkamitvā passanti,

sayambhuṁ lokanāyakaṁ;

Nabhe accuggataṁ dhīraṁ,

candaṁva gagane yathā.

Jalantaṁ dīparukkhaṁva,

vijjuṁva gagane yathā;

Majjhanhikeva sūriyaṁ,

passanti lokanāyakaṁ.

Pañcabhikkhusatā sabbe,

passanti lokanāyakaṁ;

Rahadamiva vippasannaṁ,

suphullaṁ padumaṁ yathā.

Añjaliṁ paggahetvāna,

tuṭṭhahaṭṭhā pamoditā;

Namassamānā nipatanti,

satthuno cakkalakkhaṇe.

Sāriputto mahāpañño,

koraṇḍasamasādiso;

Samādhijjhānakusalo,

vandate lokanāyakaṁ.

Gajjitā kālameghova,

nīluppalasamasādiso;

Iddhibalena asamo,

moggallāno mahiddhiko.

Mahākassapopi ca thero,

uttattakanakasannibho;

Dhutaguṇe agganikkhitto,

thomito satthuvaṇṇito.

Dibbacakkhūnaṁ yo aggo,

anuruddho mahāgaṇī;

Ñātiseṭṭho bhagavato,

avidūreva tiṭṭhati.

Āpattianāpattiyā,

satekicchāya kovido;

Vinaye agganikkhitto,

upāli satthuvaṇṇito.

Sukhumanipuṇatthapaṭividdho,

Kathikānaṁ pavaro gaṇī;

Isi mantāniyā putto,

Puṇṇo nāmāti vissuto.

Etesaṁ cittamaññāya,

opammakusalo muni;

Kaṅkhacchedo mahāvīro,

kathesi attano guṇaṁ.

“Cattāro te asaṅkheyyā,

koṭi yesaṁ na nāyati;

Sattakāyo ca ākāso,

cakkavāḷā canantakā;

Buddhañāṇaṁ appameyyaṁ,

na sakkā ete vijānituṁ.

Kimetaṁ acchariyaṁ loke,

yaṁ me iddhivikubbanaṁ;

Aññe bahū acchariyā,

abbhutā lomahaṁsanā.

Yadāhaṁ tusite kāye,

santusito nāmahaṁ tadā;

Dasasahassī samāgamma,

yācanti pañjalī mamaṁ.

‘Kālo kho te mahāvīra,

uppajja mātukucchiyaṁ;

Sadevakaṁ tārayanto,

bujjhassu amataṁ padaṁ’.

Tusitā kāyā cavitvāna,

yadā okkami kucchiyaṁ;

Dasasahassīlokadhātu,

kampittha dharaṇī tadā.

Yadāhaṁ mātukucchito,

sampajānova nikkhamiṁ;

Sādhukāraṁ pavattenti,

dasasahassī pakampatha.

Okkantiṁ me samo natthi,

jātito abhinikkhame;

Sambodhiyaṁ ahaṁ seṭṭho,

dhammacakkappavattane.

Aho acchariyaṁ loke,

buddhānaṁ guṇamahantatā;

Dasasahassīlokadhātu,

chappakāraṁ pakampatha;

Obhāso ca mahā āsi,

accheraṁ lomahaṁsanaṁ”.

Bhagavā tamhi samaye,

lokajeṭṭho narāsabho;

Sadevakaṁ dassayanto,

iddhiyā caṅkamī jino.

Caṅkame caṅkamantova,

kathesi lokanāyako;

Antarā na nivatteti,

catuhatthe caṅkame yathā.

Sāriputto mahāpañño,

samādhijjhānakovido;

Paññāya pāramippatto,

pucchati lokanāyakaṁ.

“Kīdiso te mahāvīra,

abhinīhāro naruttama;

Kamhi kāle tayā dhīra,

patthitā bodhimuttamā.

Dānaṁ sīlañca nekkhammaṁ,

paññāvīriyañca kīdisaṁ;

Khantisaccamadhiṭṭhānaṁ,

mettupekkhā ca kīdisā.

Dasa pāramī tayā dhīra,

kīdisī lokanāyaka;

Kathaṁ upapāramī puṇṇā,

paramatthapāramī kathaṁ”.

Tassa puṭṭho viyākāsi,

karavīkamadhuragiro;

Nibbāpayanto hadayaṁ,

hāsayanto sadevakaṁ.

Atītabuddhānaṁ jinānaṁ desitaṁ,

Nikīlitaṁ buddhaparamparāgataṁ;

Pubbenivāsānugatāya buddhiyā,

Pakāsayī lokahitaṁ sadevake.

“Pītipāmojjajananaṁ,

sokasallavinodanaṁ;

Sabbasampattipaṭilābhaṁ,

cittīkatvā suṇātha me.

Madanimmadanaṁ sokanudaṁ,

Saṁsāraparimocanaṁ;

Sabbadukkhakkhayaṁ maggaṁ,

Sakkaccaṁ paṭipajjathā”ti.

Ratanacaṅkamanakaṇḍo niṭṭhito.