sutta » kn » bv » Buddhavaṁsa

2 Sumedhapatthanākathā

“Kappe ca satasahasse,

caturo ca asaṅkhiye;

Amaraṁ nāma nagaraṁ,

dassaneyyaṁ manoramaṁ.

Dasahi saddehi avivittaṁ,

Annapānasamāyutaṁ;

Hatthisaddaṁ assasaddaṁ,

Bherisaṅkharathāni ca;

Khādatha pivatha ceva,

Annapānena ghositaṁ.

Nagaraṁ sabbaṅgasampannaṁ,

sabbakammamupāgataṁ;

Sattaratanasampannaṁ,

nānājanasamākulaṁ;

Samiddhaṁ devanagaraṁva,

āvāsaṁ puññakamminaṁ.

Nagare amaravatiyā,

sumedho nāma brāhmaṇo;

Anekakoṭisannicayo,

pahūtadhanadhaññavā.

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Lakkhaṇe itihāse ca,

sadhamme pāramiṁ gato.

Rahogato nisīditvā,

evaṁ cintesahaṁ tadā;

‘Dukkho punabbhavo nāma,

sarīrassa ca bhedanaṁ.

Jātidhammo jarādhammo,

Byādhidhammo sahaṁ tadā;

Ajaraṁ amataṁ khemaṁ,

Pariyesissāmi nibbutiṁ.

Yaṁnūnimaṁ pūtikāyaṁ,

nānākuṇapapūritaṁ;

Chaḍḍayitvāna gaccheyyaṁ,

anapekkho anatthiko.

Atthi hehiti so maggo,

na so sakkā na hetuye;

Pariyesissāmi taṁ maggaṁ,

bhavato parimuttiyā.

Yathāpi dukkhe vijjante,

sukhaṁ nāmapi vijjati;

Evaṁ bhave vijjamāne,

vibhavopi icchitabbako.

Yathāpi uṇhe vijjante,

aparaṁ vijjati sītalaṁ;

Evaṁ tividhaggi vijjante,

nibbānaṁ icchitabbakaṁ.

Yathāpi pāpe vijjante,

kalyāṇamapi vijjati;

Evamevaṁ jāti vijjante,

ajātipicchitabbakaṁ.

Yathā gūthagato puriso,

taḷākaṁ disvāna pūritaṁ;

Na gavesati taṁ taḷākaṁ,

na doso taḷākassa so.

Evaṁ kilesamaladhovaṁ,

vijjante amatantaḷe;

Na gavesati taṁ taḷākaṁ,

na doso amatantaḷe.

Yathā arīhi pariruddho,

vijjante gamanampathe;

Na palāyati so puriso,

na doso añjasassa so.

Evaṁ kilesapariruddho,

vijjamāne sive pathe;

Na gavesati taṁ maggaṁ,

na doso sivamañjase.

Yathāpi byādhito puriso,

vijjamāne tikicchake;

Na tikicchāpeti taṁ byādhiṁ,

na doso so tikicchake.

Evaṁ kilesabyādhīhi,

Dukkhito paripīḷito;

Na gavesati taṁ ācariyaṁ,

Na doso so vināyake.

Yathāpi kuṇapaṁ puriso,

kaṇṭhe baddhaṁ jigucchiya;

Mocayitvāna gaccheyya,

sukhī serī sayaṁvasī.

Tathevimaṁ pūtikāyaṁ,

nānākuṇapasañcayaṁ;

Chaḍḍayitvāna gaccheyyaṁ,

anapekkho anatthiko.

Yathā uccāraṭṭhānamhi,

karīsaṁ naranāriyo;

Chaḍḍayitvāna gacchanti,

anapekkhā anatthikā.

Evamevāhaṁ imaṁ kāyaṁ,

nānākuṇapapūritaṁ;

Chaḍḍayitvāna gacchissaṁ,

vaccaṁ katvā yathā kuṭiṁ.

Yathāpi jajjaraṁ nāvaṁ,

paluggaṁ udagāhiniṁ;

Sāmī chaḍḍetvā gacchanti,

anapekkhā anatthikā.

Evamevāhaṁ imaṁ kāyaṁ,

navacchiddaṁ dhuvassavaṁ;

Chaḍḍayitvāna gacchissaṁ,

jiṇṇanāvaṁva sāmikā.

Yathāpi puriso corehi,

gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṁ disvā,

chaḍḍayitvāna gacchati.

Evamevaṁ ayaṁ kāyo,

mahācorasamo viya;

Pahāyimaṁ gamissāmi,

kusalacchedanā bhayā’.

Evāhaṁ cintayitvāna,

nekakoṭisataṁ dhanaṁ;

Nāthānāthānaṁ datvāna,

himavantamupāgamiṁ.

Himavantassāvidūre,

dhammiko nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Caṅkamaṁ tattha māpesiṁ,

pañcadosavivajjitaṁ;

Aṭṭhaguṇasamupetaṁ,

abhiññābalamāhariṁ.

Sāṭakaṁ pajahiṁ tattha,

navadosamupāgataṁ;

Vākacīraṁ nivāsesiṁ,

dvādasaguṇamupāgataṁ.

Aṭṭhadosasamākiṇṇaṁ,

pajahiṁ paṇṇasālakaṁ;

Upāgamiṁ rukkhamūlaṁ,

guṇe dasahupāgataṁ.

Vāpitaṁ ropitaṁ dhaññaṁ,

pajahiṁ niravasesato;

Anekaguṇasampannaṁ,

pavattaphalamādiyiṁ.

Tatthappadhānaṁ padahiṁ,

nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe,

abhiññābalapāpuṇiṁ.

Evaṁ me siddhippattassa,

vasībhūtassa sāsane;

Dīpaṅkaro nāma jino,

uppajji lokanāyako.

Uppajjante ca jāyante,

bujjhante dhammadesane;

Caturo nimitte nāddasaṁ,

jhānaratisamappito.

Paccantadesavisaye,

nimantetvā tathāgataṁ;

Tassa āgamanaṁ maggaṁ,

sodhenti tuṭṭhamānasā.

Ahaṁ tena samayena,

nikkhamitvā sakassamā;

Dhunanto vākacīrāni,

gacchāmi ambare tadā.

Vedajātaṁ janaṁ disvā,

tuṭṭhahaṭṭhaṁ pamoditaṁ;

Orohitvāna gaganā,

manusse pucchi tāvade.

‘Tuṭṭhahaṭṭho pamudito,

vedajāto mahājano;

Kassa sodhīyati maggo,

añjasaṁ vaṭumāyanaṁ’.

Te me puṭṭhā viyākaṁsu,

‘buddho loke anuttaro;

Dīpaṅkaro nāma jino,

uppajji lokanāyako;

Tassa sodhīyati maggo,

añjasaṁ vaṭumāyanaṁ’.

Buddhotivacanaṁ sutvāna,

pīti uppajji tāvade;

Buddho buddhoti kathayanto,

somanassaṁ pavedayiṁ.

Tattha ṭhatvā vicintesiṁ,

tuṭṭho saṁviggamānaso;

‘Idha bījāni ropissaṁ,

khaṇo ve mā upaccagā’.

‘Yadi buddhassa sodhetha,

ekokāsaṁ dadātha me;

Ahampi sodhayissāmi,

añjasaṁ vaṭumāyanaṁ’.

Adaṁsu te mamokāsaṁ,

sodhetuṁ añjasaṁ tadā;

Buddho buddhoti cintento,

maggaṁ sodhemahaṁ tadā.

Aniṭṭhite mamokāse,

dīpaṅkaro mahāmuni;

Catūhi satasahassehi,

chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi,

paṭipajji añjasaṁ jino.

Paccuggamanā vattanti,

vajjanti bheriyo bahū;

Āmoditā naramarū,

sādhukāraṁ pavattayuṁ.

Devā manusse passanti,

manussāpi ca devatā;

Ubhopi te pañjalikā,

anuyanti tathāgataṁ.

Devā dibbehi turiyehi,

manussā mānusehi ca;

Ubhopi te vajjayantā,

anuyanti tathāgataṁ.

Dibbaṁ mandāravaṁ pupphaṁ,

padumaṁ pārichattakaṁ;

Disodisaṁ okiranti,

ākāsanabhagatā marū.

Dibbaṁ candanacuṇṇañca,

varagandhañca kevalaṁ;

Disodisaṁ okiranti,

ākāsanabhagatā marū.

Campakaṁ saralaṁ nīpaṁ,

nāgapunnāgaketakaṁ;

Disodisaṁ ukkhipanti,

bhūmitalagatā narā.

Kese muñcitvāhaṁ tattha,

vākacīrañca cammakaṁ;

Kalale pattharitvāna,

avakujjo nipajjahaṁ.

‘Akkamitvāna maṁ buddho,

saha sissehi gacchatu;

Mā naṁ kalale akkamittha,

hitāya me bhavissati’.

Pathaviyaṁ nipannassa,

evaṁ me āsi cetaso;

‘Icchamāno ahaṁ ajja,

kilese jhāpaye mama.

Kiṁ me aññātavesena,

dhammaṁ sacchikatenidha;

Sabbaññutaṁ pāpuṇitvā,

buddho hessaṁ sadevake.

Kiṁ me ekena tiṇṇena,

purisena thāmadassinā;

Sabbaññutaṁ pāpuṇitvā,

santāressaṁ sadevakaṁ.

Iminā me adhikārena,

katena purisuttame;

Sabbaññutaṁ pāpuṇitvā,

tāremi janataṁ bahuṁ.

Saṁsārasotaṁ chinditvā,

viddhaṁsetvā tayo bhave;

Dhammanāvaṁ samāruyha,

santāressaṁ sadevakaṁ.

Manussattaṁ liṅgasampatti,

hetu satthāradassanaṁ;

Pabbajjā guṇasampatti,

adhikāro ca chandatā;

Aṭṭhadhammasamodhānā,

abhinīhāro samijjhati’.

Dīpaṅkaro lokavidū,

āhutīnaṁ paṭiggaho;

Ussīsake maṁ ṭhatvāna,

idaṁ vacanamabravi.

‘Passatha imaṁ tāpasaṁ,

jaṭilaṁ uggatāpanaṁ;

Aparimeyyito kappe,

buddho loke bhavissati.

Ahu kapilavhayā rammā,

nikkhamitvā tathāgato;

Padhānaṁ padahitvāna,

katvā dukkarakārikaṁ.

Ajapālarukkhamūlasmiṁ,

nisīditvā tathāgato;

Tattha pāyāsaṁ paggayha,

nerañjaramupehiti.

Nerañjarāya tīramhi,

pāyāsaṁ ada so jino;

Paṭiyattavaramaggena,

bodhimūlamupehiti.

Tato padakkhiṇaṁ katvā,

bodhimaṇḍaṁ anuttaro;

Assattharukkhamūlamhi,

bujjhissati mahāyaso.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaṁ hessati gotamo.

Anāsavā vītarāgā,

santacittā samāhitā;

Kolito upatisso ca,

aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko,

upaṭṭhissatimaṁ jinaṁ.

Khemā uppalavaṇṇā ca,

aggā hessanti sāvikā;

Anāsavā vītarāgā,

santacittā samāhitā;

Bodhi tassa bhagavato,

assatthoti pavuccati.

Citto ca hatthāḷavako,

aggā hessantupaṭṭhakā;

Uttarā nandamātā ca,

aggā hessantupaṭṭhikā’.

Idaṁ sutvāna vacanaṁ,

asamassa mahesino;

Āmoditā naramarū,

buddhabījaṁ kira ayaṁ.

Ukkuṭṭhisaddā vattanti,

apphoṭenti hasanti ca;

Katañjalī namassanti,

dasasahassī sadevakā.

‘Yadimassa lokanāthassa,

virajjhissāma sāsanaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ.

Yathā manussā nadiṁ tarantā,

Paṭititthaṁ virajjhiya;

Heṭṭhātitthe gahetvāna,

Uttaranti mahānadiṁ.

Evamevaṁ mayaṁ sabbe,

yadi muñcāmimaṁ jinaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ’.

Dīpaṅkaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama kammaṁ pakittetvā,

dakkhiṇaṁ pādamuddhari.

Ye tatthāsuṁ jinaputtā,

Padakkhiṇamakaṁsu maṁ;

Devā manussā asurā ca,

Abhivādetvāna pakkamuṁ.

Dassanaṁ me atikkante,

sasaṅghe lokanāyake;

Sayanā vuṭṭhahitvāna,

pallaṅkaṁ ābhujiṁ tadā.

Sukhena sukhito homi,

pāmojjena pamodito;

Pītiyā ca abhissanno,

pallaṅkaṁ ābhujiṁ tadā.

Pallaṅkena nisīditvā,

evaṁ cintesahaṁ tadā;

‘Vasībhūto ahaṁ jhāne,

abhiññāsu pāramiṅgato.

Sahassiyamhi lokamhi,

isayo natthi me samā;

Asamo iddhidhammesu,

alabhiṁ īdisaṁ sukhaṁ’.

Pallaṅkābhujane mayhaṁ,

dasasahassādhivāsino;

Mahānādaṁ pavattesuṁ,

‘dhuvaṁ buddho bhavissasi.

Yā pubbe bodhisattānaṁ,

pallaṅkavaramābhuje;

Nimittāni padissanti,

tāni ajja padissare.

Sītaṁ byapagataṁ hoti,

uṇhañca upasammati;

Tāni ajja padissanti,

dhuvaṁ buddho bhavissasi.

Dasasahassī lokadhātū,

nissaddā honti nirākulā;

Tāni ajja padissanti,

dhuvaṁ buddho bhavissasi.

Mahāvātā na vāyanti,

na sandanti savantiyo;

Tāni ajja padissanti,

dhuvaṁ buddho bhavissasi.

Thalajā dakajā pupphā,

sabbe pupphanti tāvade;

Tepajja pupphitā sabbe,

dhuvaṁ buddho bhavissasi.

Latā vā yadi vā rukkhā,

phalabhārā honti tāvade;

Tepajja phalitā sabbe,

dhuvaṁ buddho bhavissasi.

Ākāsaṭṭhā ca bhūmaṭṭhā,

ratanā jotanti tāvade;

Tepajja ratanā jotanti,

dhuvaṁ buddho bhavissasi.

Mānussakā ca dibbā ca,

turiyā vajjanti tāvade;

Tepajjubho abhiravanti,

dhuvaṁ buddho bhavissasi.

Vicitrapupphā gaganā,

abhivassanti tāvade;

Tepi ajja pavassanti,

dhuvaṁ buddho bhavissasi.

Mahāsamuddo ābhujati,

dasasahassī pakampati;

Tepajjubho abhiravanti,

dhuvaṁ buddho bhavissasi.

Nirayepi dasasahasse,

aggī nibbanti tāvade;

Tepajja nibbutā aggī,

dhuvaṁ buddho bhavissasi.

Vimalo hoti sūriyo,

sabbā dissanti tārakā;

Tepi ajja padissanti,

dhuvaṁ buddho bhavissasi.

Anovaṭṭhena udakaṁ,

mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā,

dhuvaṁ buddho bhavissasi.

Tārāgaṇā virocanti,

nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā,

dhuvaṁ buddho bhavissasi.

Bilāsayā darīsayā,

nikkhamanti sakāsayā;

Tepajja āsayā chuddhā,

dhuvaṁ buddho bhavissasi.

Na honti aratī sattānaṁ,

santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā,

dhuvaṁ buddho bhavissasi.

Rogā tadupasammanti,

jighacchā ca vinassati;

Tāni ajja padissanti,

dhuvaṁ buddho bhavissasi.

Rāgo tadā tanu hoti,

doso moho vinassati;

Tepajja vigatā sabbe,

dhuvaṁ buddho bhavissasi.

Bhayaṁ tadā na bhavati,

ajjapetaṁ padissati;

Tena liṅgena jānāma,

dhuvaṁ buddho bhavissasi.

Rajonuddhaṁsati uddhaṁ,

ajjapetaṁ padissati;

Tena liṅgena jānāma,

dhuvaṁ buddho bhavissasi.

Aniṭṭhagandho pakkamati,

dibbagandho pavāyati;

Sopajja vāyati gandho,

dhuvaṁ buddho bhavissasi.

Sabbe devā padissanti,

ṭhapayitvā arūpino;

Tepajja sabbe dissanti,

dhuvaṁ buddho bhavissasi.

Yāvatā nirayā nāma,

sabbe dissanti tāvade;

Tepajja sabbe dissanti,

dhuvaṁ buddho bhavissasi.

Kuṭṭā kavāṭā selā ca,

na hontāvaraṇā tadā;

Ākāsabhūtā tepajja,

dhuvaṁ buddho bhavissasi.

Cutī ca upapatti ca,

khaṇe tasmiṁ na vijjati;

Tānipajja padissanti,

dhuvaṁ buddho bhavissasi.

Daḷhaṁ paggaṇha vīriyaṁ,

mā nivatta abhikkama;

Mayampetaṁ vijānāma,

dhuvaṁ buddho bhavissasi’.

Buddhassa vacanaṁ sutvā,

dasasahassīna cūbhayaṁ;

Tuṭṭhahaṭṭho pamodito,

evaṁ cintesahaṁ tadā.

‘Advejjhavacanā buddhā,

Amoghavacanā jinā;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Yathā khittaṁ nabhe leḍḍu,

Dhuvaṁ patati bhūmiyaṁ;

Tatheva buddhaseṭṭhānaṁ,

Vacanaṁ dhuvasassataṁ;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Yathāpi sabbasattānaṁ,

Maraṇaṁ dhuvasassataṁ;

Tatheva buddhaseṭṭhānaṁ,

Vacanaṁ dhuvasassataṁ;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Yathā rattikkhaye patte,

Sūriyuggamanaṁ dhuvaṁ;

Tatheva buddhaseṭṭhānaṁ,

Vacanaṁ dhuvasassataṁ;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Yathā nikkhantasayanassa,

Sīhassa nadanaṁ dhuvaṁ;

Tatheva buddhaseṭṭhānaṁ,

Vacanaṁ dhuvasassataṁ;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Yathā āpannasattānaṁ,

Bhāramoropanaṁ dhuvaṁ;

Tatheva buddhaseṭṭhānaṁ,

Vacanaṁ dhuvasassataṁ;

Vitathaṁ natthi buddhānaṁ,

Dhuvaṁ buddho bhavāmahaṁ.

Handa buddhakare dhamme,

vicināmi ito cito;

Uddhaṁ adho dasa disā,

yāvatā dhammadhātuyā’.

Vicinanto tadā dakkhiṁ,

paṭhamaṁ <b>dānapāramiṁ</b>;

Pubbakehi mahesīhi,

anuciṇṇaṁ mahāpathaṁ.

‘Imaṁ tvaṁ paṭhamaṁ tāva,

daḷhaṁ katvā samādiya;

Dānapāramitaṁ gaccha,

yadi bodhiṁ pattumicchasi.

Yathāpi kumbho sampuṇṇo,

yassa kassaci adhokato;

Vamatevudakaṁ nissesaṁ,

na tattha parirakkhati.

Tatheva yācake disvā,

hīnamukkaṭṭhamajjhime;

Dadāhi dānaṁ nissesaṁ,

kumbho viya adhokato.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

dutiyaṁ <b>sīlapāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ dutiyaṁ tāva,

daḷhaṁ katvā samādiya;

Sīlapāramitaṁ gaccha,

yadi bodhiṁ pattumicchasi.

Yathāpi camarī vālaṁ,

kismiñci paṭilaggitaṁ;

Upeti maraṇaṁ tattha,

na vikopeti vāladhiṁ.

Tatheva tvaṁ catūsu bhūmīsu,

Sīlāni paripūraya;

Parirakkha sabbadā sīlaṁ,

Camarī viya vāladhiṁ.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

tatiyaṁ <b>nekkhammapāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ tatiyaṁ tāva,

daḷhaṁ katvā samādiya;

Nekkhammapāramitaṁ gaccha,

yadi bodhiṁ pattumicchasi.

Yathā andughare puriso,

ciravuttho dukhaṭṭito;

Na tattha rāgaṁ janesi,

muttiṁyeva gavesati.

Tatheva tvaṁ sabbabhave,

passa andughare viya;

Nekkhammābhimukho hohi,

bhavato parimuttiyā.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

catutthaṁ <b>paññāpāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ catutthaṁ tāva,

daḷhaṁ katvā samādiya;

Paññāpāramitaṁ gaccha,

yadi bodhiṁ pattumicchasi.

Yathāpi bhikkhu bhikkhanto,

hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento,

evaṁ labhati yāpanaṁ.

Tatheva tvaṁ sabbakālaṁ,

paripucchaṁ budhaṁ janaṁ;

Paññāpāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

pañcamaṁ <b>vīriyapāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ pañcamaṁ tāva,

daḷhaṁ katvā samādiya;

Vīriyapāramitaṁ gaccha,

yadi bodhiṁ pattumicchasi.

Yathāpi sīho migarājā,

nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti,

paggahitamano sadā.

Tatheva tvaṁ sabbabhave,

paggaṇha vīriyaṁ daḷhaṁ;

Vīriyapāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

chaṭṭhamaṁ <b>khantipāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ chaṭṭhamaṁ tāva,

daḷhaṁ katvā samādiya;

Tattha advejjhamānaso,

sambodhiṁ pāpuṇissasi.

Yathāpi pathavī nāma,

sucimpi asucimpi ca;

Sabbaṁ sahati nikkhepaṁ,

na karoti paṭighaṁ tayā.

Tatheva tvampi sabbesaṁ,

sammānāvamānakkhamo;

Khantipāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

sattamaṁ <b>saccapāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ sattamaṁ tāva,

daḷhaṁ katvā samādiya;

Tattha advejjhavacano,

sambodhiṁ pāpuṇissasi.

Yathāpi osadhī nāma,

tulābhūtā sadevake;

Samaye utuvasse vā,

na vokkamati vīthito.

Tatheva tvampi saccesu,

mā vokkama hi vīthito;

Saccapāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

Aṭṭhamaṁ <b>adhiṭṭhānapāramiṁ</b>;

Pubbakehi mahesīhi,

Āsevitanisevitaṁ.

‘Imaṁ tvaṁ aṭṭhamaṁ tāva,

daḷhaṁ katvā samādiya;

Tattha tvaṁ acalo hutvā,

sambodhiṁ pāpuṇissasi.

Yathāpi pabbato selo,

acalo suppatiṭṭhito;

Na kampati bhusavātehi,

sakaṭṭhāneva tiṭṭhati.

Tatheva tvampi adhiṭṭhāne,

Sabbadā acalo bhava;

Adhiṭṭhānapāramitaṁ gantvā,

Sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

navamaṁ <b>mettāpāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ navamaṁ tāva,

daḷhaṁ katvā samādiya;

Mettāya asamo hohi,

yadi bodhiṁ pattumicchasi.

Yathāpi udakaṁ nāma,

kalyāṇe pāpake jane;

Samaṁ pharati sītena,

pavāheti rajomalaṁ.

Tatheva tvaṁ hitāhite,

samaṁ mettāya bhāvaya;

Mettāpāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Na hete ettakāyeva,

buddhadhammā bhavissare;

Aññepi vicinissāmi,

ye dhammā bodhipācanā’.

Vicinanto tadā dakkhiṁ,

dasamaṁ <b>upekkhāpāramiṁ</b>;

Pubbakehi mahesīhi,

āsevitanisevitaṁ.

‘Imaṁ tvaṁ dasamaṁ tāva,

daḷhaṁ katvā samādiya;

Tulābhūto daḷho hutvā,

sambodhiṁ pāpuṇissasi.

Yathāpi pathavī nāma,

nikkhittaṁ asuciṁ suciṁ;

Upekkhati ubhopete,

kopānunayavajjitā.

Tatheva tvaṁ sukhadukkhe,

tulābhūto sadā bhava;

Upekkhāpāramitaṁ gantvā,

sambodhiṁ pāpuṇissasi.

Ettakāyeva te loke,

ye dhammā bodhipācanā;

Tatuddhaṁ natthi aññatra,

daḷhaṁ tattha patiṭṭhaha’.

Ime dhamme sammasato,

sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā,

dasasahassī pakampatha.

Calatī ravatī pathavī,

ucchuyantaṁva pīḷitaṁ;

Telayante yathā cakkaṁ,

evaṁ kampati medanī.

Yāvatā parisā āsi,

buddhassa parivesane;

Pavedhamānā sā tattha,

mucchitā seti bhūmiyaṁ.

Ghaṭānekasahassāni,

kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha,

aññamaññaṁ paghaṭṭitā.

Ubbiggā tasitā bhītā,

bhantā byathitamānasā;

Mahājanā samāgamma,

dīpaṅkaramupāgamuṁ.

‘Kiṁ bhavissati lokassa,

kalyāṇamatha pāpakaṁ;

Sabbo upadduto loko,

taṁ vinodehi cakkhuma’.

Tesaṁ tadā saññapesi,

dīpaṅkaro mahāmuni;

‘Visaṭṭhā hotha mā bhetha,

imasmiṁ pathavikampane.

Yamahaṁ ajja byākāsiṁ,

buddho loke bhavissati;

Eso sammasati dhammaṁ,

pubbakaṁ jinasevitaṁ.

Tassa sammasato dhammaṁ,

buddhabhūmiṁ asesato;

Tenāyaṁ kampitā pathavī,

dasasahassī sadevake’.

Buddhassa vacanaṁ sutvā,

mano nibbāyi tāvade;

Sabbe maṁ upasaṅkamma,

punāpi abhivandisuṁ.

Samādiyitvā buddhaguṇaṁ,

daḷhaṁ katvāna mānasaṁ;

Dīpaṅkaraṁ namassitvā,

āsanā vuṭṭhahiṁ tadā.

Dibbaṁ mānusakaṁ pupphaṁ,

devā mānusakā ubho;

Samokiranti pupphehi,

vuṭṭhahantassa āsanā.

Vedayanti ca te sotthiṁ,

devā mānusakā ubho;

‘Mahantaṁ patthitaṁ tuyhaṁ,

taṁ labhassu yathicchitaṁ.

Sabbītiyo vivajjantu,

Soko rogo vinassatu;

Mā te bhavantvantarāyā,

Phusa khippaṁ bodhimuttamaṁ.

Yathāpi samaye patte,

pupphanti pupphino dumā;

Tatheva tvaṁ mahāvīra,

buddhañāṇena pupphasi.

Yathā ye keci sambuddhā,

pūrayuṁ dasa pāramī;

Tatheva tvaṁ mahāvīra,

pūraya dasa pāramī.

Yathā ye keci sambuddhā,

bodhimaṇḍamhi bujjhare;

Tatheva tvaṁ mahāvīra,

bujjhassu jinabodhiyaṁ.

Yathā ye keci sambuddhā,

dhammacakkaṁ pavattayuṁ;

Tatheva tvaṁ mahāvīra,

dhammacakkaṁ pavattaya.

Puṇṇamāye yathā cando,

parisuddho virocati;

Tatheva tvaṁ puṇṇamano,

viroca dasasahassiyaṁ.

Rāhumutto yathā sūriyo,

tāpena atirocati;

Tatheva lokā muñcitvā,

viroca siriyā tuvaṁ.

Yathā yā kāci nadiyo,

osaranti mahodadhiṁ;

Evaṁ sadevakā lokā,

osarantu tavantike’.

Tehi thutappasattho so,

Dasa dhamme samādiya;

Te dhamme paripūrento,

Pavanaṁ pāvisī tadā”ti.

Sumedhapatthanākathā niṭṭhitā.