sutta » kn » bv » Buddhavaṁsa

3. Dīpaṅkarabuddhavaṁsa

“Tadā te bhojayitvāna,

sasaṅghaṁ lokanāyakaṁ;

Upagacchuṁ saraṇaṁ tassa,

dīpaṅkarassa satthuno.

Saraṇāgamane kañci,

nivesesi tathāgato;

Kañci pañcasu sīlesu,

sīle dasavidhe paraṁ.

Kassaci deti sāmaññaṁ,

caturo phalamuttame;

Kassaci asame dhamme,

deti so paṭisambhidā.

Kassaci varasamāpattiyo,

Aṭṭha deti narāsabho;

Tisso kassaci vijjāyo,

Chaḷabhiññā pavecchati.

Tena yogena janakāyaṁ,

ovadati mahāmuni;

Tena vitthārikaṁ āsi,

lokanāthassa sāsanaṁ.

Mahāhanusabhakkhandho,

dīpaṅkarassa nāmako;

Bahū jane tārayati,

parimoceti duggatiṁ.

Bodhaneyyaṁ janaṁ disvā,

satasahassepi yojane;

Khaṇena upagantvāna,

bodheti taṁ mahāmuni.

Paṭhamābhisamaye buddho,

koṭisatamabodhayi;

Dutiyābhisamaye nātho,

navutikoṭimabodhayi.

Yadā ca devabhavanamhi,

buddho dhammamadesayi;

Navutikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

dīpaṅkarassa satthuno;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Puna nāradakūṭamhi,

pavivekagate jine;

Khīṇāsavā vītamalā,

samiṁsu satakoṭiyo.

Yamhi kāle mahāvīro,

sudassanasiluccaye;

Navakoṭisahassehi,

pavāresi mahāmuni.

Dasavīsasahassānaṁ,

dhammābhisamayo ahu;

Ekadvinnaṁ abhisamayā,

gaṇanāto asaṅkhiyā.

Vitthārikaṁ bāhujaññaṁ,

iddhaṁ phītaṁ ahū tadā;

Dīpaṅkarassa bhagavato,

sāsanaṁ suvisodhitaṁ.

Cattāri satasahassāni,

chaḷabhiññā mahiddhikā;

Dīpaṅkaraṁ lokaviduṁ,

parivārenti sabbadā.

Ye keci tena samayena,

jahanti mānusaṁ bhavaṁ;

Apattamānasā sekhā,

garahitā bhavanti te.

Supupphitaṁ pāvacanaṁ,

arahantehi tādihi;

Khīṇāsavehi vimalehi,

upasobhati sabbadā.

Nagaraṁ rammavatī nāma,

sudevo nāma khattiyo;

Sumedhā nāma janikā,

dīpaṅkarassa satthuno.

Dasavassasahassāni,

agāraṁ ajjha so vasi;

Haṁsā koñcā mayūrā ca,

tayo pāsādamuttamā.

Tīṇi satasahassāni,

nāriyo samalaṅkatā;

Padumā nāma sā nārī,

usabhakkhandho atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Anūnadasamāsāni,

padhāne padahī jino.

Padhānacāraṁ caritvāna,

abujjhi mānasaṁ muni;

Brahmunā yācito santo,

dīpaṅkaro mahāmuni.

Vatti cakkaṁ mahāvīro,

nandārāme sirīghare;

Nisinno sirīsamūlamhi,

akā titthiyamaddanaṁ.

Sumaṅgalo ca tisso ca,

ahesuṁ aggasāvakā;

Sāgato nāmupaṭṭhāko,

dīpaṅkarassa satthuno.

Nandā ceva sunandā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

pipphalīti pavuccati.

Tapussabhallikā nāma,

ahesuṁ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā,

dīpaṅkarassa satthuno.

Asītihatthamubbedho,

dīpaṅkaro mahāmuni;

Sobhati dīparukkhova,

sālarājāva phullito.

Satasahassavassāni,

āyu tassa mahesino;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Jotayitvāna saddhammaṁ,

santāretvā mahājanaṁ;

Jalitvā aggikkhandhova,

nibbuto so sasāvako.

Sā ca iddhi so ca yaso,

Tāni ca pādesu cakkaratanāni;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Dīpaṅkaro jino satthā,

Nandārāmamhi nibbuto;

Tatthevassa jinathūpo,

Chattiṁsubbedhayojano”ti.

Dīpaṅkarassa bhagavato vaṁso paṭhamo.