sutta » kn » bv » Buddhavaṁsa

5. Maṅgalabuddhavaṁsa

“Koṇḍaññassa aparena,

maṅgalo nāma nāyako;

Tamaṁ loke nihantvāna,

dhammokkamabhidhārayi.

Atulāsi pabhā tassa,

jinehaññehi uttariṁ;

Candasūriyapabhaṁ hantvā,

dasasahassī virocati.

Sopi buddho pakāsesi,

caturo saccavaruttame;

Te te saccarasaṁ pītvā,

vinodenti mahātamaṁ.

Patvāna bodhimatulaṁ,

paṭhame dhammadesane;

Koṭisatasahassānaṁ,

dhammābhisamayo ahu.

Surindadevabhavane,

buddho dhammamadesayi;

Tadā koṭisahassānaṁ,

dutiyo samayo ahu.

Yadā sunando cakkavattī,

sambuddhaṁ upasaṅkami;

Tadā āhani sambuddho,

dhammabheriṁ varuttamaṁ.

Sunandassānucarā janatā,

Tadāsuṁ navutikoṭiyo;

Sabbepi te niravasesā,

Ahesuṁ ehi bhikkhukā.

Sannipātā tayo āsuṁ,

maṅgalassa mahesino;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Dutiyo koṭisatasahassānaṁ,

Tatiyo navutikoṭinaṁ;

Khīṇāsavānaṁ vimalānaṁ,

Tadā āsi samāgamo.

Ahaṁ tena samayena,

surucī nāma brāhmaṇo;

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū.

Tamahaṁ upasaṅkamma,

Saraṇaṁ gantvāna satthuno;

Sambuddhappamukhaṁ saṅghaṁ,

Gandhamālena pūjayiṁ;

Pūjetvā gandhamālena,

Gavapānena tappayiṁ.

Sopi maṁ buddho byākāsi,

maṅgalo dvipaduttamo;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Tadā pītimanubrūhanto,

sambodhivarapattiyā;

Buddhe datvāna maṁ gehaṁ,

pabbajiṁ tassa santike.

Suttantaṁ vinayañcāpi,

navaṅgaṁ satthusāsanaṁ;

Sabbaṁ pariyāpuṇitvā,

sobhayiṁ jinasāsanaṁ.

Tatthappamatto viharanto,

brahmaṁ bhāvetva bhāvanaṁ;

Abhiññāpāramiṁ gantvā,

brahmalokamagacchahaṁ.

Uttaraṁ nāma nagaraṁ,

uttaro nāma khattiyo;

Uttarā nāma janikā,

maṅgalassa mahesino.

Navavassasahassāni,

agāraṁ ajjha so vasi;

Yasavā sucimā sirīmā,

tayo pāsādamuttamā.

Samatiṁsasahassāni,

nāriyo samalaṅkatā;

Yasavatī nāma nārī,

sīvalo nāma atrajo.

Nimitte caturo disvā,

assayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

maṅgalo nāma nāyako;

Vatti cakkaṁ mahāvīro,

vane sirīvaruttame.

Sudevo dhammaseno ca,

ahesuṁ aggasāvakā;

Pālito nāmupaṭṭhāko,

maṅgalassa mahesino.

Sīvalā ca asokā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

nāgarukkhoti vuccati.

Nando ceva visākho ca,

ahesuṁ aggupaṭṭhakā;

Anulā ceva sutanā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhāsīti ratanāni,

accuggato mahāmuni;

Tato niddhāvatī raṁsī,

anekasatasahassiyo.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Yathāpi sāgare ūmī,

na sakkā tā gaṇetuye;

Tatheva sāvakā tassa,

na sakkā te gaṇetuye.

Yāva aṭṭhāsi sambuddho,

maṅgalo lokanāyako;

Na tassa sāsane atthi,

sakilesamaraṇaṁ tadā.

Dhammokkaṁ dhārayitvāna,

santāretvā mahājanaṁ;

Jalitvā dhūmaketūva,

nibbuto so mahāyaso.

Saṅkhārānaṁ sabhāvatthaṁ,

dassayitvā sadevake;

Jalitvā aggikkhandhova,

sūriyo atthaṅgato yathā.

Uyyāne vassare nāma,

Buddho nibbāyi maṅgalo;

Tatthevassa jinathūpo,

Tiṁsayojanamuggato”ti.

Maṅgalassa bhagavato vaṁso tatiyo.