sutta » kn » bv » Buddhavaṁsa

6. Sumanabuddhavaṁsa

“Maṅgalassa aparena,

sumano nāma nāyako;

Sabbadhammehi asamo,

sabbasattānamuttamo.

Tadā amatabheriṁ so,

āhanī mekhale pure;

Dhammasaṅkhasamāyuttaṁ,

navaṅgaṁ jinasāsanaṁ.

Nijjinitvā kilese so,

patvā sambodhimuttamaṁ;

Māpesi nagaraṁ satthā,

saddhammapuravaruttamaṁ.

Nirantaraṁ akuṭilaṁ,

ujuṁ vipulavitthataṁ;

Māpesi so mahāvīthiṁ,

satipaṭṭhānavaruttamaṁ.

Phale cattāri sāmaññe,

catasso paṭisambhidā;

Chaḷabhiññāṭṭhasamāpattī,

pasāresi tattha vīthiyaṁ.

Ye appamattā akhilā,

hirivīriyehupāgatā;

Te te ime guṇavare,

ādiyanti yathā sukhaṁ.

Evametena yogena,

uddharanto mahājanaṁ;

Bodhesi paṭhamaṁ satthā,

koṭisatasahassiyo.

Yamhi kāle mahāvīro,

ovadī titthiye gaṇe;

Koṭisahassābhisamiṁsu,

dutiye dhammadesane.

Yadā devā manussā ca,

samaggā ekamānasā;

Nirodhapañhaṁ pucchiṁsu,

saṁsayañcāpi mānasaṁ.

Tadāpi dhammadesane,

nirodhaparidīpane;

Navutikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

sumanassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Vassaṁvutthassa bhagavato,

abhighuṭṭhe pavāraṇe;

Koṭisatasahassehi,

pavāresi tathāgato.

Tatoparaṁ sannipāte,

vimale kañcanapabbate;

Navutikoṭisahassānaṁ,

dutiyo āsi samāgamo.

Yadā sakko devarājā,

buddhadassanupāgami;

Asītikoṭisahassānaṁ,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

nāgarājā mahiddhiko;

Atulo nāma nāmena,

ussannakusalasañcayo.

Tadāhaṁ nāgabhavanā,

nikkhamitvā sañātibhi;

Nāgānaṁ dibbaturiyehi,

sasaṅghaṁ jinamupaṭṭhahiṁ.

Koṭisatasahassānaṁ,

annapānena tappayiṁ;

Paccekadussayugaṁ datvā,

saraṇaṁ tamupāgamiṁ.

Sopi maṁ buddho byākāsi,

sumano lokanāyako;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Nagaraṁ mekhalaṁ nāma,

sudatto nāma khattiyo;

Sirimā nāma janikā,

sumanassa mahesino.

Navavassasahassāni,

agāraṁ ajjha so vasi;

Cando sucando vaṭaṁso ca,

tayo pāsādamuttamā.

Tesaṭṭhisatasahassāni,

nāriyo samalaṅkatā;

Vaṭaṁsikā nāma nārī,

anūpamo nāma atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Anūnadasamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

sumano lokanāyako;

Vatti cakkaṁ mahāvīro,

mekhale puramuttame.

Saraṇo bhāvitatto ca,

ahesuṁ aggasāvakā;

Udeno nāmupaṭṭhāko,

sumanassa mahesino.

Soṇā ca upasoṇā ca,

ahesuṁ aggasāvikā;

Sopi buddho amitayaso,

nāgamūle abujjhatha.

Varuṇo ceva saraṇo ca,

ahesuṁ aggupaṭṭhakā;

Cālā ca upacālā ca,

ahesuṁ aggupaṭṭhikā.

Uccattanena so buddho,

navutihatthamuggato;

Kañcanagghiyasaṅkāso,

dasasahassī virocati.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tāraṇīye tārayitvā,

bodhanīye ca bodhayi;

Parinibbāyi sambuddho,

uḷurājāva atthami.

Te ca khīṇāsavā bhikkhū,

so ca buddho asādiso;

Atulappabhaṁ dassayitvā,

nibbutā ye mahāyasā.

Tañca ñāṇaṁ atuliyaṁ,

Tāni ca atulāni ratanāni;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Sumano yasadharo buddho,

Aṅgārāmamhi nibbuto;

Tattheva tassa jinathūpo,

Catuyojanamuggato”ti.

Sumanassa bhagavato vaṁso catuttho.