sutta » kn » bv » Buddhavaṁsa

7. Revatabuddhavaṁsa

Sumanassa aparena,

revato nāma nāyako;

Anūpamo asadiso,

atulo uttamo jino.

Sopi dhammaṁ pakāsesi,

brahmunā abhiyācito;

Khandhadhātuvavatthānaṁ,

appavattaṁ bhavābhave.

Tassābhisamayā tīṇi,

ahesuṁ dhammadesane;

Gaṇanāya na vattabbo,

paṭhamābhisamayo ahu.

Yadā arindamaṁ rājaṁ,

vinesi revato muni;

Tadā koṭisahassānaṁ,

dutiyābhisamayo ahu.

Sattāhaṁ paṭisallānā,

vuṭṭhahitvā narāsabho;

Koṭisataṁ naramarūnaṁ,

vinesi uttame phale.

Sannipātā tayo āsuṁ,

revatassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

suvimuttāna tādinaṁ.

Atikkantā gaṇanapathaṁ,

paṭhamaṁ ye samāgatā;

Koṭisatasahassānaṁ,

dutiyo āsi samāgamo.

Yopi paññāya asamo,

tassa cakkānuvattako;

So tadā byādhito āsi,

patto jīvitasaṁsayaṁ.

Tassa gilānapucchāya,

ye tadā upagatā munī;

Koṭisahassā arahanto,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

atidevo nāma brāhmaṇo;

Upagantvā revataṁ buddhaṁ,

saraṇaṁ tassa gañchahaṁ.

Tassa sīlaṁ samādhiñca,

paññāguṇamanuttamaṁ;

Thomayitvā yathāthāmaṁ,

uttarīyamadāsahaṁ.

Sopi maṁ buddho byākāsi,

revato lokanāyako;

“Aparimeyyito kappe,

ayaṁ buddho bhavissati.

‘Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Tadāpi taṁ buddhadhammaṁ,

saritvā anubrūhayiṁ;

Āharissāmi taṁ dhammaṁ,

yaṁ mayhaṁ abhipatthitaṁ.

Nagaraṁ sudhaññavatī nāma,

Vipulo nāma khattiyo;

Vipulā nāma janikā,

Revatassa mahesino.

Cha ca vassasahassāni,

agāraṁ ajjha so vasi;

Sudassano ratanagghi,

āveḷo ca vibhūsito;

Puññakammābhinibbattā,

tayo pāsādamuttamā.

Tettiṁsa ca sahassāni,

nāriyo samalaṅkatā;

Sudassanā nāma nārī,

varuṇo nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnasattamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

revato lokanāyako;

Vatti cakkaṁ mahāvīro,

varuṇārāme sirīghare.

Varuṇo brahmadevo ca,

ahesuṁ aggasāvakā;

Sambhavo nāmupaṭṭhāko,

revatassa mahesino.

Bhaddā ceva subhaddā ca,

ahesuṁ aggasāvikā;

Sopi buddho asamasamo,

nāgamūle abujjhatha.

Padumo kuñjaro ceva,

ahesuṁ aggupaṭṭhakā;

Sirīmā ceva yasavatī,

ahesuṁ aggupaṭṭhikā.

Uccattanena so buddho,

asītihatthamuggato;

Obhāseti disā sabbā,

indaketuva uggato.

Tassa sarīre nibbattā,

pabhāmālā anuttarā;

Divā vā yadi vā rattiṁ,

samantā pharati yojanaṁ.

Saṭṭhivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Dassayitvā buddhabalaṁ,

amataṁ loke pakāsayaṁ;

Nibbāyi anupādāno,

yathaggupādānasaṅkhayā.

So ca kāyo ratananibho,

so ca dhammo asādiso;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Revato yasadharo buddho,

Nibbuto so mahāpure;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Revatassa bhagavato vaṁso pañcamo.