sutta » kn » bv » Buddhavaṁsa

8. Sobhitabuddhavaṁsa

“Revatassa aparena,

sobhito nāma nāyako;

Samāhito santacitto,

asamo appaṭipuggalo.

So jino sakagehamhi,

mānasaṁ vinivattayi;

Patvāna kevalaṁ bodhiṁ,

dhammacakkaṁ pavattayi.

Yāva heṭṭhā avīcito,

bhavaggā cāpi uddhato;

Etthantare ekaparisā,

ahosi dhammadesane.

Tāya parisāya sambuddho,

dhammacakkaṁ pavattayi;

Gaṇanāya na vattabbo,

paṭhamābhisamayo ahu.

Tato parampi desente,

marūnañca samāgame;

Navutikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Punāparaṁ rājaputto,

jayaseno nāma khattiyo;

Ārāmaṁ ropayitvāna,

buddhe niyyādayī tadā.

Tassa yāgaṁ pakittento,

dhammaṁ desesi cakkhumā;

Tadā koṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

sobhitassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Uggato nāma so rājā,

dānaṁ deti naruttame;

Tamhi dāne samāgañchuṁ,

arahantā satakoṭiyo.

Punāparaṁ puragaṇo,

deti dānaṁ naruttame;

Tadā navutikoṭīnaṁ,

dutiyo āsi samāgamo.

Devaloke vasitvāna,

yadā orohatī jino;

Tadā asītikoṭīnaṁ,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

sujāto nāma brāhmaṇo;

Tadā sasāvakaṁ buddhaṁ,

annapānena tappayiṁ.

Sopi maṁ buddho byākāsi,

sobhito lokanāyako;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

haṭṭho saṁviggamānaso;

Tamevatthamanuppattiyā,

uggaṁ dhitimakāsahaṁ.

Sudhammaṁ nāma nagaraṁ,

sudhammo nāma khattiyo;

Sudhammā nāma janikā,

sobhitassa mahesino.

Navavassasahassāni,

agāraṁ ajjha so vasi;

Kumudo nāḷino padumo,

tayo pāsādamuttamā.

Sattatiṁsasahassāni,

nāriyo samalaṅkatā;

Maṇilā nāma sā nārī,

sīho nāmāsi atrajo.

Nimitte caturo disvā,

pāsādenābhinikkhami;

Sattāhaṁ padhānacāraṁ,

caritvā purisuttamo.

Brahmunā yācito santo,

sobhito lokanāyako;

Vatti cakkaṁ mahāvīro,

sudhammuyyānamuttame.

Asamo ca sunetto ca,

ahesuṁ aggasāvakā;

Anomo nāmupaṭṭhāko,

sobhitassa mahesino.

Nakulā ca sujātā ca,

ahesuṁ aggasāvikā;

Bujjhamāno ca so buddho,

nāgamūle abujjhatha.

Rammo ceva sudatto ca,

ahesuṁ aggupaṭṭhakā;

Nakulā ceva cittā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṁ,

accuggato mahāmuni;

Obhāseti disā sabbā,

sataraṁsīva uggato.

Yathā suphullaṁ pavanaṁ,

nānāgandhehi dhūpitaṁ;

Tatheva tassa pāvacanaṁ,

sīlagandhehi dhūpitaṁ.

Yathāpi sāgaro nāma,

dassanena atappiyo;

Tatheva tassa pāvacanaṁ,

savanena atappiyaṁ.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Ovādaṁ anusiṭṭhiñca,

datvāna sesake jane;

Hutāsanova tāpetvā,

nibbuto so sasāvako.

So ca buddho asamasamo,

tepi sāvakā balappattā;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Sobhito varasambuddho,

Sīhārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Sobhitassa bhagavato vaṁso chaṭṭho.