sutta » kn » bv » Buddhavaṁsa

10. Padumabuddhavaṁsa

“Anomadassissa aparena,

Sambuddho dvipaduttamo;

Padumo nāma nāmena,

Asamo appaṭipuggalo.

Tassāpi asamaṁ sīlaṁ,

samādhipi anantako;

Asaṅkheyyaṁ ñāṇavaraṁ,

vimuttipi anūpamā.

Tassāpi atulatejassa,

dhammacakkappavattane;

Abhisamayā tayo āsuṁ,

mahātamapavāhanā.

Paṭhamābhisamaye buddho,

koṭisatamabodhayi;

Dutiyābhisamaye dhīro,

navutikoṭimabodhayi.

Yadā ca padumo buddho,

ovadī sakamatrajaṁ;

Tadā asītikoṭīnaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

padumassa mahesino;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Kathinatthārasamaye,

uppanne kathinacīvare;

Dhammasenāpatitthāya,

bhikkhū sibbiṁsu cīvaraṁ.

Tadā te vimalā bhikkhū,

chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni,

samiṁsu aparājitā.

Punāparaṁ so narāsabho,

pavane vāsaṁ upāgami;

Tadā samāgamo āsi,

dvinnaṁ satasahassinaṁ.

Ahaṁ tena samayena,

sīho āsiṁ migādhibhū;

Vivekamanubrūhantaṁ,

pavane addasaṁ jinaṁ.

Vanditvā sirasā pāde,

katvāna taṁ padakkhiṇaṁ;

Tikkhattuṁ abhināditvā,

sattāhaṁ jinamupaṭṭhahaṁ.

Sattāhaṁ varasamāpattiyā,

Vuṭṭhahitvā tathāgato;

Manasā cintayitvāna,

Koṭibhikkhū samānayi.

Tadāpi so mahāvīro,

tesaṁ majjhe viyākari;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Campakaṁ nāma nagaraṁ,

asamo nāma khattiyo;

Asamā nāma janikā,

padumassa mahesino.

Dasavassasahassāni,

agāraṁ ajjha so vasi;

Nandā-vasu-yasuttarā,

tayo pāsādamuttamā.

Tettiṁsa ca sahassāni,

nāriyo samalaṅkatā;

Uttarā nāma sā nārī,

rammo nāmāsi atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

padumo lokanāyako;

Vatti cakkaṁ mahāvīro,

dhanañcuyyānamuttame.

Sālo ca upasālo ca,

ahesuṁ aggasāvakā;

Varuṇo nāmupaṭṭhāko,

padumassa mahesino.

Rādhā ceva surādhā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

mahāsoṇoti vuccati.

Bhiyyo ceva asamo ca,

ahesuṁ aggupaṭṭhakā;

Rucī ca nandarāmā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṁ,

accuggato mahāmuni;

Pabhā niddhāvatī tassa,

asamā sabbaso disā.

Candappabhā sūriyappabhā,

ratanaggimaṇippabhā;

Sabbāpi tā hatā honti,

patvā jinapabhuttamaṁ.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Paripakkamānase satte,

bodhayitvā asesato;

Sesake anusāsitvā,

nibbuto so sasāvako.

Uragova tacaṁ jiṇṇaṁ,

vaddhapattaṁva pādapo;

Jahitvā sabbasaṅkhāre,

nibbuto so yathā sikhī.

Padumo jinavaro satthā,

Dhammārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Padumassa bhagavato vaṁso aṭṭhamo.