sutta » kn » bv » Buddhavaṁsa

11. Nāradabuddhavaṁsa

“Padumassa aparena,

sambuddho dvipaduttamo;

Nārado nāma nāmena,

asamo appaṭipuggalo.

So buddho cakkavattissa,

jeṭṭho dayitaoraso;

Āmukkamālābharaṇo,

uyyānaṁ upasaṅkami.

Tatthāsi rukkho yasavipulo,

Abhirūpo brahā suci;

Tamajjhapatvā upanisīdi,

Mahāsoṇassa heṭṭhato.

Tattha ñāṇavaruppajji,

anantaṁ vajirūpamaṁ;

Tena vicini saṅkhāre,

ukkujjamavakujjakaṁ.

Tattha sabbakilesāni,

asesamabhivāhayi;

Pāpuṇī kevalaṁ bodhiṁ,

buddhañāṇe ca cuddasa.

Pāpuṇitvāna sambodhiṁ,

dhammacakkaṁ pavattayi;

Koṭisatasahassānaṁ,

paṭhamābhisamayo ahu.

Mahādoṇaṁ nāgarājaṁ,

vinayanto mahāmuni;

Pāṭiheraṁ tadākāsi,

dassayanto sadevake.

Tadā devamanussānaṁ,

tamhi dhammappakāsane;

Navutikoṭisahassāni,

tariṁsu sabbasaṁsayaṁ.

Yamhi kāle mahāvīro,

ovadī sakamatrajaṁ;

Asītikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

nāradassa mahesino;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Yadā buddho buddhaguṇaṁ,

sanidānaṁ pakāsayi;

Navutikoṭisahassāni,

samiṁsu vimalā tadā.

Yadā verocano nāgo,

dānaṁ dadāti satthuno;

Tadā samiṁsu jinaputtā,

asītisatasahassiyo.

Ahaṁ tena samayena,

jaṭilo uggatāpano;

Antalikkhacaro āsiṁ,

pañcābhiññāsu pāragū.

Tadāpāhaṁ asamasamaṁ,

sasaṅghaṁ saparijjanaṁ;

Annapānena tappetvā,

candanenābhipūjayiṁ.

Sopi maṁ tadā byākāsi,

nārado lokanāyako;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo hāsetva mānasaṁ;

Adhiṭṭhahiṁ vataṁ uggaṁ,

dasapāramipūriyā.

Nagaraṁ dhaññavatī nāma,

sudevo nāma khattiyo;

Anomā nāma janikā,

nāradassa mahesino.

Navavassasahassāni,

agāraṁ ajjha so vasi;

Jito vijitābhirāmo,

tayo pāsādamuttamā.

Ticattārīsasahassāni,

nāriyo samalaṅkatā;

Vijitasenā nāma nārī,

nanduttaro nāma atrajo.

Nimitte caturo disvā,

Padasā gamanena nikkhami;

Sattāhaṁ padhānacāraṁ,

Acarī purisuttamo.

Brahmunā yācito santo,

nārado lokanāyako;

Vatti cakkaṁ mahāvīro,

dhanañcuyyānamuttame.

Bhaddasālo jitamitto,

ahesuṁ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko,

nāradassa mahesino.

Uttarā phaggunī ceva,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

mahāsoṇoti vuccati.

Uggarindo vasabho ca,

ahesuṁ aggupaṭṭhakā;

Indāvarī ca vaṇḍī ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhāsītiratanāni,

accuggato mahāmuni;

Kañcanagghiyasaṅkāso,

dasasahassī virocati.

Tassa byāmappabhā kāyā,

niddhāvati disodisaṁ;

Nirantaraṁ divārattiṁ,

yojanaṁ pharate sadā.

Na keci tena samayena,

samantā yojane janā;

Ukkāpadīpe ujjālenti,

buddharaṁsīhi otthaṭā.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Yathā uḷūhi gaganaṁ,

vicittaṁ upasobhati;

Tatheva sāsanaṁ tassa,

arahantehi sobhati.

Saṁsārasotaṁ taraṇāya,

sesake paṭipannake;

Dhammasetuṁ daḷhaṁ katvā,

nibbuto so narāsabho.

Sopi buddho asamasamo,

Tepi khīṇāsavā atulatejā;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Nārado jinavasabho,

Nibbuto sudassane pure;

Tatthevassa thūpavaro,

Catuyojanamuggato”ti.

Nāradassa bhagavato vaṁso navamo.