sutta » kn » bv » Buddhavaṁsa

13. Sumedhabuddhavaṁsa

“Padumuttarassa aparena,

Sumedho nāma nāyako;

Durāsado uggatejo,

Sabbalokuttamo muni.

Pasannanetto sumukho,

brahā uju patāpavā;

Hitesī sabbasattānaṁ,

bahū mocesi bandhanā.

Yadā buddho pāpuṇitvā,

kevalaṁ bodhimuttamaṁ;

Sudassanamhi nagare,

dhammacakkaṁ pavattayi.

Tassāpi abhisamayā tīṇi,

Ahesuṁ dhammadesane;

Koṭisatasahassānaṁ,

Paṭhamābhisamayo ahu.

Punāparaṁ kumbhakaṇṇaṁ,

yakkhaṁ so damayī jino;

Navutikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Punāparaṁ amitayaso,

catusaccaṁ pakāsayi;

Asītikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

sumedhassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Sudassanaṁ nāma nagaraṁ,

upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū,

samiṁsu satakoṭiyo.

Punāparaṁ devakūṭe,

bhikkhūnaṁ kathinatthate;

Tadā navutikoṭīnaṁ,

dutiyo āsi samāgamo.

Punāparaṁ dasabalo,

yadā carati cārikaṁ;

Tadā asītikoṭīnaṁ,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

uttaro nāma māṇavo;

Asītikoṭiyo mayhaṁ,

ghare sannicitaṁ dhanaṁ.

Kevalaṁ sabbaṁ datvāna,

sasaṅghe lokanāyake;

Saraṇaṁ tassupagañchiṁ,

pabbajjañcābhirocayiṁ.

Sopi maṁ buddho byākāsi,

karonto anumodanaṁ;

‘Tiṁsakappasahassamhi,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Suttantaṁ vinayañcāpi,

navaṅgaṁ satthusāsanaṁ;

Sabbaṁ pariyāpuṇitvāna,

sobhayiṁ jinasāsanaṁ.

Tatthappamatto viharanto,

Nisajjaṭṭhānacaṅkame;

Abhiññāsu pāramiṁ gantvā,

Brahmalokamagañchahaṁ.

Sudassanaṁ nāma nagaraṁ,

sudatto nāma khattiyo;

Sudattā nāma janikā,

sumedhassa mahesino.

Navavassasahassāni,

Agāraṁ ajjha so vasi;

Sucandakañcanasirivaḍḍhā,

Tayo pāsādamuttamā.

Tisoḷasasahassāni,

nāriyo samalaṅkatā;

Sumanā nāma sā nārī,

punabbasu nāma atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Anūnakaṁ aḍḍhamāsaṁ,

padhānaṁ padahī jino.

Brahmunā yācito santo,

sumedho lokanāyako;

Vatti cakkaṁ mahāvīro,

sudassanuyyānamuttame.

Saraṇo sabbakāmo ca,

ahesuṁ aggasāvakā;

Sāgaro nāmupaṭṭhāko,

sumedhassa mahesino.

Rāmā ceva surāmā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

mahānīpoti vuccati.

Uruvelā yasavā ca,

ahesuṁ aggupaṭṭhakā;

Yasodharā sirimā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhāsītiratanāni,

accuggato mahāmuni;

Obhāseti disā sabbā,

cando tāragaṇe yathā.

Cakkavattimaṇī nāma,

yathā tapati yojanaṁ;

Tatheva tassa ratanaṁ,

samantā pharati yojanaṁ.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tevijjachaḷabhiññehi,

balappattehi tādihi;

Samākulamidaṁ āsi,

arahantehi sādhuhi.

Tepi sabbe amitayasā,

vippamuttā nirūpadhī;

Ñāṇālokaṁ dassayitvā,

nibbutā te mahāyasā.

Sumedho jinavaro buddho,

Medhārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Sumedhassa bhagavato vaṁso ekādasamo.