sutta » kn » bv » Buddhavaṁsa

14. Sujātabuddhavaṁsa

“Tattheva maṇḍakappamhi,

sujāto nāma nāyako;

Sīhahanusabhakkhandho,

appameyyo durāsado.

Candova vimalo suddho,

sataraṁsīva patāpavā;

Evaṁ sobhati sambuddho,

jalanto siriyā sadā.

Pāpuṇitvāna sambuddho,

kevalaṁ bodhimuttamaṁ;

Sumaṅgalamhi nagare,

dhammacakkaṁ pavattayi.

Desente pavaraṁ dhammaṁ,

Sujāte lokanāyake;

Asītikoṭī abhisamiṁsu,

Paṭhame dhammadesane.

Yadā sujāto amitayaso,

Deve vassaṁ upāgami;

Sattatiṁsasatasahassānaṁ,

Dutiyābhisamayo ahu.

Yadā sujāto asamasamo,

Upagacchi pitusantikaṁ;

Saṭṭhisatasahassānaṁ,

Tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

sujātassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Abhiññābalappattānaṁ,

appattānaṁ bhavābhave;

Saṭṭhisatasahassāni,

paṭhamaṁ sannipatiṁsu te.

Punāparaṁ sannipāte,

tidivorohaṇe jine;

Paññāsasatasahassānaṁ,

dutiyo āsi samāgamo.

Upasaṅkamanto narāsabhaṁ,

Tassa yo aggasāvako;

Catūhi satasahassehi,

Sambuddhaṁ upasaṅkami.

Ahaṁ tena samayena,

catudīpamhi issaro;

Antalikkhacaro āsiṁ,

cakkavattī mahabbalo.

Loke acchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Upagantvāna vandiṁ so,

sujātaṁ lokanāyakaṁ.

Catudīpe mahārajjaṁ,

ratane satta uttame;

Buddhe niyyādayitvāna,

pabbajiṁ tassa santike.

Ārāmikā janapade,

uṭṭhānaṁ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa,

paccayaṁ sayanāsanaṁ.

Sopi maṁ buddho byākāsi,

dasasahassimhi issaro;

‘Tiṁsakappasahassamhi,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo hāsaṁ janesahaṁ;

Adhiṭṭhahiṁ vataṁ uggaṁ,

dasapāramipūriyā.

Suttantaṁ vinayañcāpi,

navaṅgaṁ satthusāsanaṁ;

Sabbaṁ pariyāpuṇitvāna,

sobhayiṁ jinasāsanaṁ.

Tatthappamatto viharanto,

brahmaṁ bhāvetva bhāvanaṁ;

Abhiññāpāramiṁ gantvā,

brahmalokamagañchahaṁ.

Sumaṅgalaṁ nāma nagaraṁ,

uggato nāma khattiyo;

Mātā pabhāvatī nāma,

sujātassa mahesino.

Navavassasahassāni,

agāraṁ ajjha so vasi;

Sirī upasirī nando,

tayo pāsādamuttamā.

Tevīsatisahassāni,

nāriyo samalaṅkatā;

Sirinandā nāma nārī,

upaseno nāma atrajo.

Nimitte caturo disvā,

assayānena nikkhami;

Anūnanavamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

sujāto lokanāyako;

Vatti cakkaṁ mahāvīro,

sumaṅgaluyyānamuttame.

Sudassano sudevo ca,

ahesuṁ aggasāvakā;

Nārado nāmupaṭṭhāko,

sujātassa mahesino.

Nāgā ca nāgasamālā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

mahāveḷūti vuccati.

So ca rukkho ghanakkhandho,

Acchiddo hoti pattiko;

Uju vaṁso brahā hoti,

Dassanīyo manoramo.

Ekakkhandho pavaḍḍhitvā,

tato sākhā pabhijjati;

Yathā subaddho morahattho,

evaṁ sobhati so dumo.

Na tassa kaṇṭakā honti,

nāpi chiddaṁ mahā ahu;

Vitthiṇṇasākho aviralo,

sandacchāyo manoramo.

Sudatto ceva citto ca,

ahesuṁ aggupaṭṭhakā;

Subhaddā ca padumā ca,

ahesuṁ aggupaṭṭhikā.

Paññāsaratano āsi,

uccattanena so jino;

Sabbākāravarūpeto,

sabbaguṇamupāgato.

Tassa pabhā asamasamā,

niddhāvati samantato;

Appamāṇo atuliyo,

opammehi anūpamo.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Yathāpi sāgare ūmī,

gagane tārakā yathā;

Evaṁ tadā pāvacanaṁ,

arahantehi cittitaṁ.

So ca buddho asamasamo,

Guṇāni ca tāni atuliyāni;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Sujāto jinavaro buddho,

Silārāmamhi nibbuto;

Tattheva tassa cetiyo,

Tīṇigāvutamuggato”ti.

Sujātassa bhagavato vaṁso dvādasamo.